________________
उत्तराध्ययन सूत्रं अध्ययनं १२
१७३
॥४॥
मनोगुप्तो वचोगुप्तः, कायगुप्तोजितेन्द्रियः । मिक्षार्थं ब्रह्मज्ये, यज्ञपाट उपस्थितः तं पासिऊण एजन्त, तवेण परिसोसियं । पन्तोवहिउवगरणं, उवहसन्ति अणारिया तं दृष्टवाऽऽयान्तं, तपसा परिशोषितम् । प्रांतोपध्युपकरणं, उपहसन्त्यनाः जाईमयपडियद्धा, हिंसगा अजिहन्दिया । अवम्सचारिणो बाला, इमं वयणमब्दवी जातिमदप्रतिस्तव्याः, हिसका अजितेन्द्रियाः । अब्रह्मचारिणोवाला:, इदं वचनमब्रुवन् ॥५॥ कयरे आगच्छह दित्तरूवे, काले विकराले फोकनासे । प्रोमचेलए पंसुपिसायभूए, संकरदूसं परिहरिय कण्ठे ॥६॥ कतर आगच्छति दीप्तरूपः, कालोविकराल: फोक्कनासः ।
अवमचेलक:पांशुपिशाचभूतः, संकरदृष्यपरिधृत्यकठे ॥६॥ कयरे तुम इय अदसणिज्जे, काए व प्रासाइहमागयो सि । श्रोमचेलया पंपिसायभूया, गच्छक्खलाहि किमिहं डिनो सि ।। कतरस्त्वमित्यदर्शनीयः, कया वाऽऽशयेहागतोऽसि । अवमचेलकपांशुपिशाचभूतः, गच्छाऽपसरकिमिहस्थितोऽसि॥७॥ अक्खे तहिं तिन्दुयरुक्खवासी, अणुकम्पो तस्स महामुणिरस । पच्छायश्ता नियंग सरीरं, इमाई वरणाइमुदाहरिथा ॥८॥ यक्षस्तम्मिन (काले) तिन्दुकवृक्षवासी,अनुकम्पकस्तस्य महामुनेः। 'प्रच्छाद्य निजकं शरीरं, इमानि वचनान्युदाहृतवान् ॥८॥ समणो अहं संजश्रो वम्भयारी, विरोधणण्यणपरिगहायो। परप्पवितस्स उ भिक्खनाल, अन्नस्स अट्ठा इहमागयो मि ॥ll
१ नुनिना शरीरमा प्रवेश करीने.