________________
१७२ जैन सिद्धांत पाठमाळा. यथा स स्वयंभूरमणः, उदधिरक्षयोंदकः। । नानारत्नप्रतिपूर्णः, एवं भवति बहुश्रुतः ॥३०॥ समुद्दगम्भीरसमा दुरासया, अचलिया केणइ दुप्पहंसया। सुयस्स पुण्णा विउलस्स ताइणो, खवित्तु कम्मं गइमुत्तमं गया।३१ समुद्रगंभीरसमा दुरासदाः, अचकिताः केनापि दुःप्रवर्षाः ।
श्रतेनपूर्णाः विपुलेनत्राषिणः, क्षपयित्वा कर्मगतिमुत्तमां गताः॥३१॥ तम्हा सुयमहिडिजा, उत्तमढगवेसए । जेणप्पाणं परं चेव, सिद्धि संपाउणेजासि
॥३२॥ तस्माच्छ्तमधितिष्ठेत् , उत्तमार्थगवेषकः । येनात्मानंपरं चैव, सिद्धि संप्रापयेत्
॥३२॥ ॥त्ति बेमि ॥ इति बहुस्सुयपुजं एगारसं अज्झयणं समत्तं ॥१२॥ ॥ इति ब्रवीमि-इति बहुश्रुतपूजमेकादशमध्ययनं समाप्तं ॥ ॥ अह हरिएसिज्जं बारहं अज्झयणं ॥
॥ अथ हरिकेशीयं द्वादशमध्ययनं ॥ सोवागकुलसंभूयो, गुणुत्तरधरो मुणी । हरिएसवलो नाम, पासि भिक्खू जिइन्दिो
श्वपाककुल संभूतः, उत्तरगुणधरों मुनिः । हरिकेशबलोनाम, आसीदभिक्षुर्जितेन्द्रियः इरिएसणभासाए, उचारसमिईसु य । जो प्रायाणनिक्खेवे, संजो सुसमाहियो ई बैंषणाभाषोच्चार समितिषु च । यत आदाननिक्षेपे, संयतः सुसमाहितः
॥२॥ मणगुत्तो वयगुत्तो, कायगुत्तो जिइन्दियो । भिक्खहा वम्भइन्जम्मि, जन्नवाडे उवहिनो
॥१॥
॥२॥
||३||