________________
उत्तराध्ययन सूत्रं अध्ययनं ११
॥२४॥
॥२५॥
॥२६॥
॥२६॥
॥२६॥
॥२७॥
यथा स तिमिरध्वंसकः, उत्तिष्ठन् दिवाकरः । ज्वलन्निव तेजसा, एवं भवति बहुश्रुतः जहा से उडुबई चन्दे, नक्खत्तपरिवारिए । पडिपुण्णे पुण्णमासीए, एवं हवइ बहुस्सुए यथा स उडुपतिश्चन्द्रः, नक्षत्रपरिवारितः ।
प्रतिपूर्णः पौर्णमास्यां, एवं भवति बहुश्रुतः जहा से समाइयाणं, कोठागारे सुरक्खिए । नाणाधनपडिपुण्णे, एवं हवइ बहुस्सुए यथा स सामाजिकानां, कोप्ठागारःसुरक्षितः । नानाधान्यप्रतिपूर्णः, एवं भवति बहुश्रुतः जहा सा दुमाण पदरा, जम्बू नाम सुदंसणा । प्रणाढियस्स देवस्स, एवं हवइ बहुस्सुए यथा सा द्रुमाणां प्रवरा, जम्बूर्नाम सुदर्शना । अनादृतस्य देवस्य, एवं भवति बहुश्रुतः जहा सा नईण पचरा, सलिला सागरंगमा । सीया नीलवन्तपवहा, एवं हवा वहुस्सुए यथा सा नदीनां प्रवरा, सलिला सागरंगमा ।
शीता नीलवत्प्रवहा, एवं भवति बहुश्रुतः जहा से नगाण पपरे, सुमहं मन्दरे गिरी । नाणोसहिपजलिए, एवं हवइ बहुस्सुए यथा स नगानां प्रवरः, सुमहान्मन्दरो गिरिः।
नानौषधिप्रज्वलितः, एवं भवति बहुश्रुतः जहा से सयंभुरमणे, उदही अक्खनोदए । नाणारयणपडिपुण्णे, एवं हवा वहुस्सुए
॥२७॥
॥२८॥
॥२८॥
R1
॥२९॥
॥३०॥