________________
१७८ जैन सिद्धांत पाठमाळा. अर्थं च धर्मं च विजानानाः, ययं नापि कुप्यथ भूतिप्रज्ञाः । युष्माकं तु पादौ शरणमुपेमः, समागताः सर्वजनेन वयम् ॥३३ अश्वेमु ते महाभाग, न ते किंचि न अश्चिमो । भुंजाहि सालिम कूर, नाणावंजणसंजुयं .
॥ ४॥ अर्चयामस्त्वां महाभाग, न तव किचिन्नार्चयामः । भुदव शालिमयं 'कूर, नानाव्यञ्जनसंयुतम् ॥३४॥ इमं च मे अस्थि पभूयमन्न, तं भुजसू अम्ह अणुमाहट्टा । बाढं ति पडिच्छा भत्तपाणं, मासस्स ऊ पारणए महप्पा ॥३५॥ इदं च मेऽस्ति प्रभूतमन्नं, तदू मुंश्वास्माकमनुग्रहार्थम् । बाढमिति प्रतीच्छति भक्तपानं, मासस्य तु पारणके महात्मा॥३५॥ तहियं गन्धोदयपुप्फवासं, दिव्वा तहिं वसुहारा य बुट्टा । पहयायो दुन्दुहीयो सुरेहि, श्रागासे अहो दाणं च धुढे ॥३६॥
तत्र गंधोदकपुष्पवर्ष, दीव्या तत्रवसुधारा च वृण्टा । प्रहता दुन्दुभयः सुरैः, आकाशेऽहों दानं च घुष्टं ॥३६॥ सक्खं खु दीसइ तवोधिसेसो, न दीसई जाइविसेसु कोई । सोवागपुत्तं हरिएससाहुँ, जस्सेरिसा इढि महाणुभागा ॥३७॥ साक्षात्खलु दृश्यते तपोविशेषः, न दृश्यते जातिविशेष:कोऽपि । श्वपाकपुत्रं हरिकेशसाधु, यस्येदशी ऋद्धिर्महानुभागा ॥३७॥ किं माहणा जोईसमारभन्ता, उदएण सोहिं बहिया विमन्गहा । जं मग्गहा बाहिरियं विसोहि, न त सुइठं कुसला वयन्ति ॥३८॥ किंब्राह्मणा ज्योतिःसमारभमाणाः,उदकेन शुद्धि बाह्यां विमागेयथ ।
या मार्गयथ बाह्यां विशुद्धि, न तत स्विष्टं कुशला वदन्ति३८॥ कुसं च जूवं तणकहमग्गि, सायं च पायं उदगं फुसन्ता । पाणाइ भूयाइ विहेडयन्ता, भुजो वि मन्दा पकरेह पावे ॥३६॥
१ राधेला चोखा. २ राइता वगेरे सहित. ३ योग्य.