________________
॥॥
॥१०॥
॥१०॥
शा
जैन सिद्धांत पाठमाळा. वणस्सइकायमइगो, उक्कोसं जीवो उ संवसे। कालमणन्तदुरन्तयं, समय गोयम मा पमायए वनस्पतिकायमतिगतः, उत्कर्षतो जीवस्तुसंवसेत् ।
कालमनन्तं दुरन्तं, समयं गौतम मा प्रमादी: बेइन्दियकायमइगो, उक्कोसं जीवो उ संवसे । कालं संखिवसनियं, समयं गोयम मा पमायए द्वीन्द्रियकायमतिगतः, उत्कर्षतोजीवस्तुसंवसेत् । कालं संख्येयसंज्ञितं, समयं गौतम मा प्रमादी: तेइन्दिकायमइगयो, उक्कोस जीवो उ संवसे । काल संखिजसन्नियं, समय गोयम मा पमायए त्रीन्द्रियकायमतिगतः, उत्कर्षतोजीवस्तुसंवसेत् । कालं संख्येयसंज्ञितं, समयं गौतम मा प्रमादीः चरिन्दियकायमइगयो, उक्कोसं जीवो उ संबसे । कालं संखिजसन्नियं, समयं गोयम मा पमायए । चतुरिन्द्रियकायमतिगतः, उत्कर्षतोनीवस्तुसंवसेत् । काल संख्येयसंज्ञितं, समयं गौतम मा प्रमादी: पंचिन्दियकायमइगो, उक्कोसं जीवो उ संवसे । सत्तभवगहणे, समय गोयम मा पमायए पंचेन्द्रियकायमतिगतः, उत्कर्षतोजीवस्तुसंवसेत् ।
सप्ताष्टमवग्रहणानि, समयं गौतम मा प्रमादी: देवे नेरइए अइगयो, उक्कोसं जीवो उ संवसे । इकभवगहणे, समयं गोयम मा पमायए
देवान्नैरयिकाश्चातिगतः, उत्कर्षतो जीवस्तु संवसेत् । एकैकमवग्रहणं, समयं गौतम मा प्रमादी:
॥१२॥
॥१३॥
॥१४॥
॥१४॥