________________
उत्तराध्ययन सूत्रं अध्ययनं १०.
१६१
इ इत्तरियम्मि पाउए, जीवियए बहुपञ्चवायए । बेहुणाहि रयं पुरे कडं, समय गोयम मा पमायए इतीत्वर आयुषि, जीवितके वहुप्रत्युपायके । विधुनीहि रज:(कर्म)पुरासतं, समय गौतम मा प्रमादीः ॥३॥ अल्लहे खलु माणुसे भवे, चिरकालेण वि सयपाणिणं । गाढा य विवाग कम्मुणो, समयं गोयस मा पमायए | दुर्लभः खलु मानुष्यो भवः, चिरकालेनापि सर्वप्राणिनाम् ।।
गाढाश्चविपाका कर्मणां, समयं गौतम मा प्रमाढी: ॥४॥ गुढविकायमइगयो, उक्कोसं जीवो उ संबसे । कालं संखाईय, सगयं गोयम मा पमायए पृथिवीकायमतिगतः, उत्कर्षतोजीवस्तुसंवसेत् । कालं सख्यातीतं, समय गौतम मा प्रमादी: ॥९॥ प्राउकायमगो , उकोसं जीवो उ संवसे । काल संखाईयं, समयं गायम मा पमायए
॥६॥ अपकायमतिगत: उत्कर्षतोजीवन्तुसंवसेत् । काल संख्यातीतं, समयं गौतम मा प्रमादी: तेउकायमइगयो, उक्कोसं जीवो उ संरले । कालं संखाध्य, समयं गोयम मा पमामए
॥७॥ तेजःकायमतिगतः, उत्कर्पतोजीवस्तुसवसेत् । काल संख्यातीतं, समय गौतममा प्रमाठी:
॥७॥ भाउकायमगो, उक्कोसं जीवो उ संबसे । कालं संखाईयं, समय गोयम मा पमायण वायुकायमतिगतः, उत्करतोजीवस्तुसवसेत् । कानं संग्यातीतं, समयं गौतम मा प्रमादी:
॥८॥