________________
उत्तराध्ययन सूत्र अध्ययनं १०. एवं भवसंसारे, संसरइ सुहासुहेहि कम्महि । जीवो पमायबहुलो, समयं गोयम मा पमायए ॥१५॥ एवं भवसंसारे, संसरति शुभाशुभैः कर्मभिः । जीव: बहुलप्रमादः, समय गौतम मा प्रमादी:
॥१५॥ लण वि माणुसत्तणं, पारिश्रत्तं पुणरवि दुलहं । बहवे दसुया मिलक्खुया, समयं गोयम मा पमायए ॥१६॥
लब्ध्वापि मानुषत्वं, आर्यत्वं पुनरपिदुर्लभम् ।। बहवो दस्यवो म्लेच्छाः , समय गोतम मा प्रमादीः ॥१६॥ लण वि पारियतणं, अहीणपंचेन्दियया हु दुल्लहा । विगलिन्दियया हु दीसई, समयं गोयम मा पमायए ॥१७॥
लब्ध्वाप्यायत्वं, अहीनपंचेन्द्रियता खलु दुर्लभा । विकलेन्द्रियता खलु दृश्यते, समयं गौतम मा प्रमादीः ॥१७॥ अहीणपंचेन्दियत्तं पि से लहे, उत्तमधम्मसुई हु दुल्लहा । कुतिथिनिसेवए जणे, समयं गोयम मा पमायए ॥१८॥
अहीनपंचेन्द्रियत्वमपि स लभते, उत्तमधर्मश्रुति:खलुदुर्लभा । कुतीर्थिनिषेवको जनो (दृश्यते), समयं गौतम मा प्रमादी:॥१८॥ लभ्रूण वि उत्तम सुई, सदहणा पुणरवि दुल्लहा । मिच्छत्तनिसेवए जणे, समय गोयम मा पमायए
लब्ध्वाप्युत्तमां श्रुति, श्रद्धानं पुनरपि दुर्लभम् । मिथ्यात्वनिषेवको जनो(दृश्यते), समयं गौतम मा प्रमादीः॥१९॥ धम्म पि हु सद्दहन्तया, दुल्लहया कारण फासया । इह कामगुणेहि मुच्छिया, समयं गोयम मा पमायए ॥२०॥
धर्ममपि खलु श्रद्दधतः, दुर्लभकाः कायेन स्पर्शकाः । इह कामगुणैछिता (दृश्यन्ते), समयं गौतम मा प्रमादी:॥२०॥