________________
उत्तराध्ययन सूत्रं अध्ययनं ।
॥३०॥
॥३२॥
॥३१॥
॥३॥
असछत्तुमनुष्यैः, मिथ्यादण्डःप्रयुज्यते ।
अकारिणोऽत्रवध्यन्ते, मुच्यते कारको जनः एयम निसामित्ता, हेऊकारणचोइयो। तो नमिरारसिं, देविन्दो इणमध्ववी एतमर्थ निशम्य, हेतुकारणनोदितः । ततोनमिराजर्षि, देवेन्द्रइदमब्रवीत् जे के पत्थिवा तुझ, नानमन्ति नराहिवा । वसे ते ठावइत्ताण, तमो गच्छसि खत्तिया
ये केचन पार्थिवास्तुभ्यं, न नमन्ति नराधिप । वशे तान्स्थापयित्वा, ततो गच्छ क्षत्रिय एयम निसामित्ता, हेऊकारणचोइयो। तमो नमी रायरिसि, देविदं इणमध्यवी एतमर्थं निशम्य, हेतुकारणनोदितः । ततोनमोराजर्षिः, देवेन्द्रमिदमब्रवीत् जो सहस्सं सहस्साणं, संगामे दुजए जिए । एग जिणेज अप्पागं, एस से परमो जो यःसहसंसहस्राणां, 'संग्रामे दुर्जये जयेत् । एकंजयेदात्मानं, एष तस्य परमों जयः अप्पणामेव जुज्झाहि, कि ते जुल्मेण बज्मंयो। अप्पणामेवमप्पाणं, जइत्ता सुहमेहए
आत्मनैव सह युध्यख, किं ते युद्धेन बाह्यतः । । आत्मनैवात्मानं, जित्वासुखमेधते
पंचिन्दियाणि कोह, माण,मायं तहेव लोहं च दुखायं चेव अप्पाणं, सव्वं अप्पे जिए जियं
॥३३॥
॥३३॥
॥३४॥
॥३४॥
॥३५॥
॥३५॥
॥३६॥