________________
उत्तराध्ययन सूत्रं अध्ययनं ६.
॥४२॥
घोराश्रमंत्यक्त्वा, अन्यं प्रार्थयसे आश्रम ! इहैव पौषधरतः, भव मनुनाधिप एयमट्ट निसामित्ता, हेऊकारणचोइयो । तमो नमी रायरिसी, देविन्द इणमन्वबी ne एतमर्थं निशम्य, हेतुकारणनोदितः। ततो नमीराजर्षिः, देवेन्द्रमिदमब्रवीत् ॥४॥ मासे मासे तु जो बालो, कुसग्गेण तु मुंजए । न सो सुयक्खायधम्मस्स, कल अग्धइ सोलसिं ॥४॥ मासे मासे तु यो वालः, कुशाग्रेण तु मुक्के । न सः स्वाख्यातधर्मस्य, कलामर्षति षोडशीम्
॥४॥ एयमढ़ निसामित्ता, हेऊकारणचोइयो। तन्नो नमि रायरिसि, देविन्दो इणमञ्चवी पतमधे निगम्य, हेतुकारणनोदितः । ततो नमिराजर्षि, देवेन्द्र इदमब्रवीत्
॥४॥ हिरण मुवण मणिमुत्तं, कसं दूस च वाहणं । कोसं वहावइत्ताण, ती गच्छसि खत्तिया हिरण्यं सुवर्ण, मणिमुक्तं कांस्य दप्यं च वाहनम् । कोशं वर्षयित्वा, ततो गच्छ क्षत्रिय एयम निसामित्ता, हेअकारणचोइयो। तमो नमी रायरिसी, दविंदं इणमन्ववी
एतमथं निशम्य, हेतुकारणनोदितः । ततो नमी राजर्षिः, देवेन्द्रमिदमब्रवीत् ॥४७॥ सुवष्णहप्पस्स उपन्चया भये, सिया हु केलाससमा असंखया। नरस्सलुद्धस्स न तेहिं किंचि, इच्छा हुागाससमा अन्तिया
॥४५॥
lleen