________________
जैन सिद्धांत पाठमाळा.
॥२५॥
प्रासादान्कारयित्वा, वर्धमान गृहाणि च । बालाप्रपोतिकाच, ततोगच्छ क्षत्रिय
॥२४॥ एयमई निसामित्ता, हेऊकारणचोइयो। तश्री नमी रायरिसी, देविन्दं इणमम्बवी एतमर्थ निशम्य, हेतुकारणोदितः। ततो नमीराजर्षिः, देवेन्द्रमिदमब्रवीत् । ॥२५॥ संसय खल्लु सो कुणई, जो मग्गे कुणई घरी जत्थेव गन्तुमिच्छेजा, तत्थ कुन्जेज सासयं
Ran संशयं खलु स कुरुते, यो मार्गे कुरुते गृहम् ।
यत्रैवगन्तु मिच्छेत् , तत्रैव कुर्वीत शाश्वतम् एयमटुं निसामित्ता, हेऊकारणचोइयो। तयो नमि रायरिसिं, देविन्दो इणमब्बी
॥२७॥ एतमर्थ निशम्य, हेतुकारणनोदितः। ततो नमिराजर्षि, देवन्द्र इदमब्रवीत्
॥२७॥ आमोसे लोमहारे य, गठिभेए य तकरे । नगरस्स खेम काऊणं, तो गच्छसि खत्तिया ॥२८॥
आर्मोषान्लोमहरान् , ग्रंथिभेदाश्चतस्करान् (निवार्य)। नगरस्य क्षेमं कृत्वा, ततो गच्छ क्षत्रिय ॥२८॥ एयम निसामित्ता, हेऊकारणयोइयो। तो नमी रायरिसिं, देविन्द इणमब्ववी
Rel एतमर्थं निशम्य, हेतुकारणनोदितः। ' ततोनमीराजर्षिः, देवेन्द्रमिदमब्रवीत्
॥२९॥ असई तु मणुस्सेहि, मिच्छा दंडो पजुई। अकारिणोऽत्य बज्मन्ति, मुई कारो जणों - ॥३०॥ -