________________
उत्तराध्ययन सूत्रं प्रत्ययनं ६.
}
प्राकारं कारयित्वा 'गोपुरा 'ट्टालकानि च । उत्सूलकाः शतनीः, ततों गच्छ क्षत्रिय ! एयमहं निसामित्ता, हेऊकारणचोओ। तो नमी रायरसी, देविन्दं इणमब्ववी एतमर्थं निशम्य हेतुकारणनोदितः । ततो नमीराजर्षि, देवेन्द्रमिदमब्रवीत् सद्धं नगरं किया, तवसंवरमन्गलं । खन्ति निउणपागारं तिगुत्तं दुप्पभ्रंसयं श्रद्धां नगरं कृत्वा, तपः संवरमर्गलाम् । क्षान्ति निपुणप्राकारं, त्रिगुप्तं दुःप्रधर्षिकम् धणुं परकर्म किया, जीवं च इरियं सया । धि च केवणं किचाण, सचेण पलिमन्थप धनुः पराक्रमं कृत्वा, जीवांचेर्या सदा धृति च केतनं कृत्वा, सत्येन परिमनीयात् तवनारायजुत्तेण, भित्तूण कम्मर्कचुयं । सुणी विगयसंगामो भवाओं परिमुच्चर तपोनाराचयुक्तेन, भित्वा कर्मकंचुकम् । मुनिर्विगत संग्रामः, भवात्परिमुच्यते एयम निसामित्ता, हेउकारणवोइयो । तो नमि रायरिसिं, देविन्द्रो इणमवी एतमर्थ निशम्य हेतुकारणनोदितः । ततो नर्मिराजर्षि, देवेन्द्र इदमत्रवीत् पासाए कारत्ताणं, बद्धमाणगिहाणि य । वालमापोइयाश्री य, तो गच्छसि खतिया
१५३
॥१८॥
Re
॥१९॥
॥२०॥
||२०||
॥२॥
॥२१॥
રો
॥२२॥
રફી
॥२३॥
રા
१ गडनो दरवाजो. २ कोलानो कोठो ३ खाईयो, ४ सेंकडोने यो नाना यांत्रिक - हथियार विशेष