________________
१४६
जैन सिद्धांत पाठमाळा.
धीरस्स पस्स धीरतं, समधम्माणुवत्तिणो । विद्या धम्मं धम्मिट्ठे, देवेसु उववजई, धीरस्य पश्य धीरत्वं सर्वधर्मानुवर्तिनः । त्यक्त्वाऽधर्मं धर्मिष्ठः, देवेषूत्पद्यते तुलियाण वालभावं, प्रवालं चैव पंडिए । चऊण वालभावं, प्रवालं सेवई मुणि तोलयित्वा बालभावं, अवालं चैव पण्डितः । त्यक्त्वा बालभावं, अबाल सेवते मुनिः
॥ ग्रह काविलीयं श्रमं भयणं । अथ कापिलिकमष्टममध्ययनं
॥२६॥
॥२९॥
॥ ति वेमि ॥ इति पलयज्मयणं समत्तं ॥ ७॥ इति ब्रवीमि इत्येलकाध्ययनं समाप्तं ||७||
||३०||
॥३०॥
अधुवे प्रसासयम्मी, संसारम्मि दुक्खपउराए । किं नाम होज तं कम्मयं, जेणाहं दुम्माई न गच्छेजा अध्रुवेऽशाश्वते, संसारे दुःखप्रचुरे । किंना मतद्भवेत्कर्मकं, येनाहं दुर्गति न गच्छेयम् विजहित्तु पुन्त्रसंजोयं, न सिणेहं कहिंचि कुवेजा । असिणेहसिणेहकरेहि, दोसपप्रोसेहि मुच्चए भिक्खू विहाय पूर्वसंयोग, न स्नेहं कस्मिंश्चित् ।
M
अस्नेह : स्नेहकरेषु (विषयेषु), दोषप्रदोषेभ्यो मुच्यते भिक्षुः ॥२॥ तो नाणदंसणसमग्गो, हियनिस्सेसाय सव्वजीवाणं । तेसिं विमोदखणट्टाए, भासई मुणिवरो विगयमोहो ततो ज्ञानदर्शनसमग्रः (सन् ), हिंतनिःश्रेयसाय सर्वजीवानाम् । तेषां विमोक्षार्थं, भाषते मुनिवरो विगत मोहः
॥३॥
॥३॥
॥१॥
॥१॥