________________
-
उत्तराध्ययन सूत्र अध्ययनं ७ १४, जहा कुसग्गे उदगं, समुद्देणसमं मिणे । एवं माणुसगा कामा, देवकामाण अंतिए ॥२३॥ यथाकुशाग्रउदकं, समुद्रेण समं मिनुयात् । एवं मानुप्यका:कामाः, देवकामानामन्तिके ॥२३॥ कुसम्गमेत्ता इमे कामा, सनिरुद्धमि आउए । कस्स हेडं पुराकाउं, जोगवखे न संविदे ॥२४॥ कुगाग्रमात्रा इमे कामाः, सन्निरुद्धे आयुषि ! कम्य हेतुं पुरस्लत्य, योगक्षेमं न संविद्यान ॥२॥ इह कामाणियट्टत्स, अत्तहे अवरमई । सांचा नेयाउयं मन्न, जं भुजो परिभस्सई इह कामाऽनिर्वृतम्य, आत्मार्थोऽपराव्यति ।
श्रुत्वा नैयायिकमार्ग, ये(श्रुत्वाऽपि)भूयः परिभ्रश्यति ॥२५॥ इह कामणियहस्स, अत्तहे नावरमई । पूइदेहनिरोहेणं, भवे देवि ति मे सुयं
REn इह कामनिवृतस्य, आत्मार्थोनापराध्यति । पूतिदेहत्यागेन, भवेदेवइति मया श्रुतम् इट्टी जुई जमो वण्णो, पाउ मुहमणुत्तरं । भुज्जो जत्थ मणुस्सेसु, तत्थ से उववजई
॥२७॥ ऋद्विद्युतियशोवर्णः, आयु:सुखमनुत्तरम् । भूयो यत्र मनुप्येषु, तत्र स उत्पद्यते
॥२७॥ यालस्स.पस्स वालतं, अहम पडिवजिया । चिचा धम्म अहम्मिटे, नरए उववजई
रण) बालस्य पश्य बालत्वं, अधर्म प्रतिपद्य । त्यक्त्वा धर्ममधर्मिष्ठः, नरक उत्पद्यते
॥२८॥