________________
१४४
जैन सिद्धांत पाठमाळा. दुहो गई बालस्स, श्रावई वहमूलिया । देवत्तं माणुसतंच, जं जिए लोलयासढे ॥१७॥ द्विधागतिर्बालस्य, आपवधमलिका।
देवत्वंमनुष्यत्वंचहारितः, यस्माज्नितोलोलयाशठः ॥१७॥ तो जिए सई होइ, दुविहिं दोग्गइंगए । दुलहा तस्स उम्मम्गा, श्रद्धाए सुचिरादवि ॥१८॥ ततोजितो(विषयैः)सदभवति, भवतिद्विविधांदुर्गतिगतः। 'दुर्लभातस्योन्मज्ना, अहाप्रभूतकालेसुचिरादपि ॥१८॥ एवं जियं सहाए, तुलिया वालं च पण्डियं । मूलियं ते पवेसन्ति, माणुसिं जोणिमेन्ति जे ॥१६॥
एवंजितसंप्रेदय, तोलयित्वाबालंचपण्डितम् । मूलकतेप्रविशन्ति, मानुषीयोनि यान्ति ये ॥१९॥ वेमायाहिं सिक्खाहिं, जे नरा गिहिसुब्वया । उर्वन्ति माणुसं जोणि, कम्मसचा हु पाणिणो ॥२०॥ विमात्राभिःशिक्षाभिः, ये नराःगृहिसुवृताः । उपयान्तिमानुषींयोनि, कर्मसत्या:खलुप्राणिनः
॥२०॥ जेसिं तु विउला सिक्वा, मूलियं ते अइच्छिया । सीलवन्ता सवीसेसा, अदीणा जन्ति देवयं ॥२२॥ येषांतुविपुलाशिक्षा, मूलकं तेऽतिक्रान्ताः । शीलवन्त:सविशेषाः, अदीनायान्तिदेवत्वम्
॥२१॥ एवमहीणवं भिक्खू, अागारिं च वियाणिया। कहण्णु जिञ्चमेलिक्खं, जिश्चमाणे न संविदे
॥२२॥ एवमदैन्यंभिक्षु, अगारिणं च विज्ञाय । कथंनुजेतव्यमीहश, जीयमानो न संविद्यातू ॥२२॥ १ निर्गमन बहार निकबु.