________________
उत्तराध्ययन सूत्रे प्रध्ययनं
Pl
सव्वं ग्रंथं कलहं च, विप्पज्जहे तहाविहं भिक्खू । सव्वेसु कामजासु, पासमाजो न लिप्पई ताई सर्वं ग्रन्थंकलहं च, विप्रजह्यात्तथाविधंभिक्षुः । सर्वेषु कामजातेपु, पश्यन् (अपि)न लिप्यते त्रायी भोगामिसदोसविसन्ने, हियनिस्सेयसवुद्धिबोधत्ये । वालेय मन्दिर मूढे वार्ड मच्छिया व खेलग्मि भोगामिषदोषविषण्णः, हितनिःश्रेयसवुद्धिर्विपर्यस्तः । बालश्वमन्दोमूढः, बध्यते मक्षिकेव लेप्मणि दुप्परिचया इमे कामा, नो सुजहा धीरपुरिसेहिं । अह सन्ति सुव्वया साहू, जे तरन्ति श्रतरं वणिया वा ॥६॥ दुःपरित्याज्या इमे कामाः, नो सुत्यजा अधीरपुरुषः । अथ सन्ति सुव्रताः साधवः, ये तरन्त्यतरंसंसारम् समणामु एगे वयमाणा, पाणवहं मिया प्रयाणन्ता । मन्दा निरयं गच्छन्ति वाला पावियाहि दिट्ठीहिं
॥५॥
॥૬॥
૪૭
1
पाणे य नाइवाएजा से समीइ त्ति बुधई ताई । तो से पावयं कर्म, निलाइ उदगं व थलाश्री प्राणानुयो नातिपातयेत् स समितइत्युच्यते त्रायी । तस्मात्तस्य पापकर्म, निर्यातित्युदकं स्थलादिव
१ परतीर्थकाः = म्रन्य मतवाढी.
18n
11811
॥७॥
॥७॥
श्रमणा एके 'वदन्तः, प्राणवधं मृगा अजानन्तम् । मन्दा नरकं गच्छन्ति, बालाः पापिकाभिर्दृष्टिभिः नहु पाणवहं श्रणुजाणे, मुज कयाह सव्वदुक्खाणं । एवंप्रायरिएहि श्रक्खायं, जेहिं इमो साहुधम्मोपात्तो ॥ न खलु प्राणबधमनुजानन्, सुच्यते कदाचित्सर्वदुःखैः । एवमाचार्यैराख्यातं यरेष साधुधर्मः प्रज्ञप्तः
11501
Hell
॥९॥