________________
॥१२॥
॥१२॥
॥१३॥
॥१३॥
॥१४॥
१४०
जैन सिद्धांत पाठमाळा. जे केइ सरीरे सत्ता, वण्णे रुवे य सव्वसो । मणसा कायवक्केण, सम्वे ते दुक्खसम्भवा ये के शरीरे सक्ताः, वर्णरूपे च सर्वशः । मनसा कायवाक्येन, सर्वे ते दुःख संभवाः श्रावना दीहमद्धाणं, संसारम्मि अणन्तए । तम्हा सर्वादसं पस्सं, अप्पमत्तो परिन्वए
आपन्ना दीर्घमध्वानं, संसारेऽनन्तके | तस्मात्सर्वदिशं दृष्ट्वा, मुनिरप्रमत्तः परिव्रजेत् पहिया उडमादाय, नावकंखे कयाइ वि। पुब्बकम्मक्खयहाए, इमं देहं समुद्धरे वाह्यमुवं मादाय, नावकांक्षेत्कदापि च ।
पूर्वकर्मक्षयार्थ, इमं देहं समुद्धरेत् विविञ्च कम्मुणो हेर्ड, कालखी परिव्वए । मायं पिंडस्स पाणस्स, कई लभू ण भक्खए विविच्य कर्मणो हेतुं, कालकांक्षी परिव्रजेत् । मात्रां पिण्डस्य पानस्य, कृतं लब्ध्वा भक्षयेत् सन्निहिं च न कुवेजा, लेवमायाए संजए । पक्खीपत्तं समादाय, निरवेक्खो परिवएं
संनिधि च न कुर्वीत, लेपमात्रया संयतः । पक्षीपत्रमिव समादाय, निरपेक्षः परिव्रजेत् एसणासभिश्रो लज्जू , गामे अणियश्रो चरे । अप्पमत्तो पमत्तेहि, पिण्डवायं गवेसए एषणासमितो लज्जावान , ग्रामेऽनियतश्चरेत् । अप्रमत्तः प्रमत्तेभ्यः, पिण्डपातं गवेषयेत्
॥१४॥
॥१५॥
॥१५॥
॥१७॥
|१७||