________________
उत्तराध्ययन सूत्र अध्ययनं ७. एवं से उदाहु अणुत्तरनाणी, अणुत्तरदसी अणुत्तरनाण दसणधरे अरहा नायपुत्ते, भगवं वेसालिए वियाहिए ॥
एवं स उदाहृतवान् अनुत्तरज्ञान्यनुत्तरदर्शी अनुत्तरज्ञानदर्शनधरः, अर्हन्ज्ञातपुत्र: भगवान् वैशालिको विख्याता ॥ ॥त्ति बेमि ॥ इति खुट्टागनियंठिब्ज छठं अज्झयणं समत्तं ॥६॥ ॥ इति ब्रवीमि ॥इति तुल्लक निग्रंथीयं पष्ठमध्ययनं समाप्त॥६॥
॥२॥
॥१॥
રા
॥ अह एलयं सत्तमं अज्झयणं ॥
॥अथैलकनाम सप्तममध्ययन ॥ जहाएसं समुद्दिस्स, कोइ पोसेज एलयं । श्रोयण जवसं देजा, पोसेजावि सयङ्गणे अथादेश समुद्दिश्य, कोऽपि पोषयेदेलकम् ।
ओदनं यवसं दद्यात् , पोषयेदपि स्वकांगणे तो से पुढे परिवूढे, जायमेए मुहोदरे । पीणिए विउले देहे, श्रापस परिकखए तत: स पुष्टः परिवृढः, जातमेदो महोदरः । प्रीणितो विपुलेदेहे, आदेश परिकांक्षति जाव न एइ पाएसे, ताव जीवइ से दुही । अह पत्तम्मि आएसे, सीसं केत्तूण भुजई यावन्नेत्यादेशः, तावजीवति स दुःखी।
अथप्राप्त आदेशे, शीर्ष छित्वा भुज्यते जहा से खलु उरव्मे, श्राएसाए समीहिए । एव वाले अहम्मिठे, ईहई नरयाउर्य यथा सः खलुरभ्रः, आदेशाय समीहितः । एवंवालोऽधर्मिष्ठः, ईहतेनरकायुः
IR॥
॥३॥
11211