________________
-
-
॥६॥
॥६॥
॥७॥
॥७॥
॥८॥
उत्तराध्ययन सूत्रं अध्ययनं. ६ थावर जंगमं चेव, धणं धनं उवक्खरं । पञ्चमाणस्स कम्मेहिं, नालंदुक्खाश्रो मोप्रणे स्थावरं जंगमं चैव, धनं धान्य मुपस्करम् । पच्यमानस्य कर्मभिः, नालं दुःखान्मोचने अज्मत्थं सवो सव्वं, दिस्स पाणे पियायए । न हणे पाणिगो पाणे, भयवेरायो उवरए अध्यात्मस्थं सर्वतः सर्वं, दृष्ट्वा प्राणान्प्रियात्मकान् । नहन्यात्प्राणिनः प्राणान् , भयवैरादुपरतः श्रायाण नरय दिस्स, नायएज तणावि । दोगुञ्छी अप्पणो पाए, दिन्नं भुंजेज भोयणं 'आदानं नरकमिति दृष्ट्वा, नाददीत तृणमपि ।
जुगुप्स्यात्मनः पात्रे, दत्तं भुञ्जीत भोजनम् इहमेगे उ मनन्ति, अप्पचक्खाय पावगं । पायरियं विदित्ताण, सम्वदुक्खा विमुच्चई इहैके मन्यन्ते, अप्रत्याख्याय पापकम् ।
आर्यत्वं विदित्वा, सर्वे दुःखेम्यो विमुच्यते भणता अकरेन्ता य, वन्धमोक्खपइण्णिणो । वायाविरियमेत्तेण, समासासेन्ति अप्पयं -- भणन्तोऽकुर्वन्त:, च बन्धमोक्षप्रतिज्ञिनः । वागवीर्यमात्रेण, समाश्वासयन्त्यात्मानम् न चित्ता तायए भासा, कुत्रो विजाणुसासणं । विसमा पावकम्मेहि, वाला पंडियमाणिणो
नचित्रास्त्रायन्तेभाषाः, कुतोविद्यानुशासनम् । विषण्णाः पापकर्मभिः, वाला: पण्डितमानिनः १ प्रदत्तग्रहणम्
॥९॥
॥१०॥
॥१०॥
॥१२॥
॥११॥