________________
१३८
जैन सिद्धांत पाठमाळा.
-
॥ति वेमि ॥ इति श्रकाममरणिज पंचम अज्मयणं समत्तं ॥५॥ इति ब्रवीमि।। इति अकाम मरणीयं पंचममध्ययनं समाप्तम् ॥
॥ अह खुड्डागनियंठिजं छठं अज्झयणं ॥
॥अथ क्षुल्लक निग्रंथीयं षष्ठमध्ययनं ॥ जावन्तऽविजापुरिसा, सव्वे ते दुक्खसंभवा । लुप्पन्ति बहुसो मूढा, संसारम्मि अणन्तए ॥१॥ यावन्तोऽविद्याः पुरुषाः, सर्वे ते दुःखसंभवाः ।
लुप्यन्ते बहुशो मूढाः, संसारेऽनन्तके समिक्ख पण्डिए तम्हा, पासजाई पहे बहू । अप्पणा सच्चमेसेजा, मेति भूएसु कप्पए । समीदय पण्डितस्तस्मात् , पाशजातिपथान्वहून् ।
आत्मना सत्यमेषयेत् , मैत्री भूतेषु कल्पयेत् माया पिया पहुसा भाया, भजा पुत्ता य श्रोरसा । नालं ते मम ताणाए, लुप्पंतस्स सकस्मुणा माता पिता स्नुषा भ्राता, भार्या पुत्राश्चौरसाः । नालंतेममत्राणाय, लुप्यमानस्य स्वकर्मणा एयम8 सपेहाए, पासे समियदसणे । छिन्दे गेहि सिणेहं च, न कंखे पुत्वसंथुयं एतमर्थ स्वप्रेक्षया, पश्येत् समितदर्शनः । छिन्द्याद्गृद्धिं स्नेहं च, न कांक्षेत पूर्वसंस्तवम् गवासं मणिकुण्डलं, पसवो दासपोरुस । सब्वमेयं चहत्ताण, कामरूवी भविस्ससि गवाश्व मणिकुण्डलं, पशवो दासपौरुषम् । सर्वमेतत्त्यक्त्वा त्वं, कामरूपी भविष्यसि