________________
उत्तराध्ययन सूत्र अध्ययनं ३.
१३७
-
-
दीहाउया इहिमन्ता, सामद्धा कामरुविणो । अहुणोववनसंकासा, भुजो अश्चिमालिप्पमा ॥२७॥ (ते)दीर्घायुपोऋधिमन्तः, समृध्या:कामरूपिणः । अधुनोत्पन्नसंकाशाः, भूयोऽर्चिमालिप्रभाः
॥२७॥ ताणि ठाणाणि गच्छन्ति, सिक्खित्ता संजम तवं । भिक्खाप वा गिहिल्ये वा, जे सन्ति परिनिम्बुडा ॥२८॥
तानि स्थानानिगच्छन्ति, गिभित्वा संयम तपः । भिक्षुका वा गृहस्था वा, ये सन्ति परिनिवृत्ताः ॥२८॥ तेसिं सोचा सपुजाण, संजयाण बुसीमओ। न संतसंति मरणंते, सीलवन्ता बहुस्सुया
॥२ ॥ तेषां श्रुत्वा सत्पूज्यानां, संयतानां वश्यक्ताम् । न संत्रस्यन्ति मरणान्ते, शीलवन्तो वहुश्रुता: ॥२९॥ तुलिया विसेसमादाय, दयाधम्मस्स खन्तिए । विपसीएज मेहावी, तहाभूएण अप्पणा तोलयित्वा विशेषमादाय, दया धर्मस्य क्षात्या । विप्रसीदेन्मेधावी, तथामृतेनात्मना
॥३०॥ तनो काले अभिप्पए, सट्टी तालिसमन्तिए । विणरज लोमहरिसं, भेयं देहस्स फंखए
॥३२॥ ततः काल अभिप्रेते, श्रही तादृग (गुरु) मन्तिके । विनयेल्लोमहर्ष, भेट देहस्य कांन्नेत
॥११॥ अह कालम्मि संपत्ते. प्राचायाय समुस्सयं ।। सकाममरणं मरई, तिदमनयर मुणी
॥३२॥ अथकाले संप्राप्ने, आयातयन समुच्छिनन् । सकाममरणेन मियने, त्रयाणामन्यतरेण मुनिः
॥20॥