________________
-
जैन सिद्धांत पाठमाळा. चीराजिणं नगिणिणं, जडी संघाडिमुण्डिणं । एयाणि वि न तायन्ति, दुस्सील परियागय ॥२२॥ चौराजिनं नमत्वं, जटित्वंसंघाटित्वंमुण्डत्वम् । एनान्यपि न त्रायन्ते, दुःशीलंपर्यायगतम् ॥२१॥ पिंडोलएब्ब दुस्सीले, नरगाश्रो न मुचई । भिक्खाए वा गिहत्ये वा, सुब्बए कम्मई दिवं ॥२२॥ पिण्डावलगोऽपिदुःशीलो, नरकान्नमुच्यते । भिक्षादोवागृहस्थोबा, सुव्रतोदिवंक्रामति ॥२२॥ अगारिसामाइयंगाणि, सही कारण फासए । पोसहं दुहनो पक्खं, एगराय न हावर
॥२३॥ अगारीसामायिकांगानि, श्रद्धो कायेनस्टशति । पौषधमुभयोःपक्षयोः, एकरात्रं न हापयेत्
॥२२॥ एवं सिक्खासमावन्ने, गिहिवासे वि सुम्चए । मुच्चई छविपन्बाश्री, गच्छे जक्खसलोगयं
एवंशिक्षासमापन्नः, गृहिवासेऽपिसुव्रतः । मुच्यतेछवि:पर्वण(औदारिकशरीरात्),गच्छेद्यक्षसलोकतामा२४॥ अह जे संवुडे भिक्खु, दोण्हं अन्नयरे सिया । सब्ब दुक्खपहीणे वा, देवे वावि महिलिए પરવા अथयःसंवृतोमिक्षुः, द्वयोरन्यतरस्मिन्स्यात् । सर्वदुःखप्रक्षीणोबा, देवोवाऽपिमहर्धिक:
॥२६॥ उत्तराई विमोहाई, जुईमन्ताणुपुत्वसो। समाइण्णाई जक्खेहि, आवासाउं जसंसिणो
उत्तराणि विमोहानि, द्युतिमन्त्यनुपूर्वशः । समाकीर्णानि यक्षः, आवासानियशस्विनः ॥२६॥
॥२४॥
॥२६॥