________________
॥१६॥
॥१७॥
उत्तराध्ययनसून अध्ययनं ३ एवं धर्म विउक्कम्म, अहम्म पडिबजिया । वाले मच्चुमुई पत्ते, अक्खे भग्गे व सोयई
एवंधर्मव्युत्क्रम्य, अधर्म प्रतिपद्य । वालोमृत्युमुखप्राप्तः, अभग्नइवशोचति तो से भरणन्तम्मि, वाले संतसई भया । अकाम मरणं मरई, धुत्ते व कलिणाजिए तत:स मरणान्ते, वालःसंत्रस्यतिभयात् ।
अकाममरणंम्रियते, धूर्तइवकलिनाजितः एवं अकाममरण, वालाणं तु पवेइयं । एत्तो सकाममरण, पण्डियाणं सुणेह मे
एतदकाममरण, वालानांतुप्रवेदितम् । इत:सकाममरणम् , पण्डितानांशणुतमे मरणं पि सपुण्णाणं, जहा मेयमणुस्सुयं । विष्पसपणनणाघार्य, संजयाण नुसीमयो मरणमपिसुपुण्यानां, ययामयेतदनुश्रुतम् । विप्रसन्नमनाघातं, संवतानां वश्यवताम् न इमं सब्वेसु भिक्खूसु, नइमं सब्वेसु गारिनु । नाणासीला अगारस्था, विसमसीला य भिक्खुणो नेदंसर्वेषांभिक्षूणां, नचेदंसर्वेषांमगारिणाम् | नानाशीलाअगारस्थाः, विषमशीलाश्चभिक्षवः सन्ति एगेहिं भिक्खूहि, गारत्या संजमुत्तरा। गारत्थेहि य सम्वेहि, साहवो संजमुत्तरा सन्त्येकेभ्योभिक्षुभ्यः, गृहस्था:संयमोत्तराः । अगारस्थेभ्यःसर्वेभ्यः, साधवःसंयमोत्तराः
॥१७॥
॥१६॥
॥१६॥
॥२०॥
॥२०॥