________________
१३४
जैन सिद्धांत पाउमाळा. हिंसे वाले मुसावाई, माइल्ले पिसुणे सढे । भुंजमाणे सुरं मंसं, सेयमेयं ति मन्नई
Hell हिस्रो वालो मृषावादी, मायी च पिशुनः शठः ।
भुञ्जानः सुरांमांस, श्रेयो म इदमितिमन्यते ॥९॥ कायसा वयसा मत्ते, वित्ते गिद्धे य इस्थिसु । दुहयो मलं संचिणइ, सिलुणागु व मट्टियं ॥१०॥ कायेन वचसामत्तः, वित्तेगृद्धश्चस्त्रीषु । द्विधामलसंचिनोति, शिशुनाग इव मृत्तिकाम् तो पुटो श्रायंकणं, गिलाणो परितप्पई । पभीओ परलोगस्स, कम्माणुप्पेहि अप्पणों ततःस्पृष्ट आतंकेन, ग्लानःपरितप्यते । प्रभीतःपरलोकात् , कर्मानुप्रेदयात्मनः सुया मे नरए ठाणा, असीलाणं च जा गई । वालाणं कुरकम्माणं, पगाढा जत्थ वेयणा
॥१॥ श्रुतानि मयानरकस्थानानि, अशीलानां च यागतिः । बालानां क्रूरकर्मणाम् , प्रगाढा यत्र वेदना तत्थोववाइयं ठाणं, जहा मेयमणुस्सुयं । श्राहाकम्मेहि गच्छन्तो, सो पच्छा परितप्पई
॥१३॥ तत्रौपपातिकं स्थानम् , यथामयानुश्रुतम् | यथाकर्मभिर्गच्छन्सः, पश्चात्परितप्यते
॥१३॥ जहा साांडो जाणं, समंहिचा महापहं । विसमं मग्गमोइण्णो, अक्खे भग्गम्मि सोयई
॥१४॥ यथाशाकटिकोजानन् , समहित्वामहापथम् । - विषममार्गमुत्तीर्णः, अभग्नइवशोचति
॥१४॥
॥१२॥