________________
उत्तराध्ययन सूत्रं अध्ययनं ५.
१३३
॥३॥
॥५॥
वालाणं अकामं तु, मरणं असई भवे । पण्डियाणं सकामं तु, उक्कोसेण सई भवे वालानामकाम तु, मरणमसरुदभवेत् । पण्डितानां सकामंतु, उत्कर्षेण सद् भवेत् तत्थिमं पढमं ठाणं, महावीरेण देसियं ।। कामगिद्धे जहा वाले, भिसं कूराई कुवाई तत्रत्यं (तत्रेद) प्रथम स्थान, महावीरेण देशितम् । कामगृद्धः (सन् ) यथावाल:, भृश क्रूराणि करोति जे गिद्धे कामभोगेसु, एगे कूडाय गच्छई। न मे दिवे परे लोए, वखुदिट्ठा इमा रई यो गृद्धः कामभोगेषु, एकः 'कूटायगच्छति । न मयादृष्टः परलोका, चतुर्दष्टेयं रतिः हत्थागया इमे कामा, कालिया ने अणागया । को जाणइ परे लोए, अस्थि वा नत्थि वा पुणो हस्तगता इमे कामाः, कालिका येऽनागताः ।
को जानाति परलोकः, अस्ति वा नास्ति वा पुनः जणेण सद्धि होक्खामि, इइ वाले पगभई । कामभोगाणुरापणं, केस संपडिवजई.
जनेन साधू भविष्यामि, इति बाल: प्रगल्भते । कामभोगानुरागेण, क्लेशं स प्रतिपद्यते तम्रो से दण्ड समारभई, तसेसु थावरेसु य । अहाए य अणठाए, भूयगाम विहिसई । ततो दण्डं समारमते, त्रसेषुस्थावरेषु च । अर्थाय चानर्थाय, भूतग्राम विहिनस्ति । नरकस्थानमा.
॥६॥
॥७॥