________________
जैन सिद्धांत पाठमाळा.
मुहं मुहं मोहगुणे जयन्तं, अणेगरूवा समणं चरन्त। फासा फुसन्ति असमंजसंच, न तेसि भिक्खू मणसा पउस्से ॥ मुहर्मुहर्मोहगुणानजयन्तं, अनेकरूपा:श्रमणंचरन्तम् । स्पर्शा:स्टशन्त्यसमंजसंच, न तेषुभिक्षुर्मनसाप्रदुप्येत् ॥११॥ मन्दा य फासा बहुलोहणिजा, तहप्पगारेसु मणं न कुज्जा। रक्खिज कोहं विणएज माणं, मायं न सेवेन पहेज लोहं ॥१२॥
मन्दाश्चस्पर्शा बहुलोभनीयाः, तथाप्रकारेषुमनोनकुर्यात् । रक्षेत्क्रोधं विनयेत मान, मायांनसेवेतप्रजह्याल्लोभम् ॥१२॥ जे संखया तुच्छपरप्पवाई, ते पिजदोसाणुगया परज्झा। एए अहम्मे ति दुगुंछमाणो, कंखे गुणे जाव सरीरभेउ ॥१३॥
ये संस्कृतास्तुच्छपरप्रवादिनः, तेप्रेमद्वेषानुगता:परवशाः । एतेऽधर्माइतिजुगुप्समानः, कांतगुणान्यावच्छरीरभेदः ॥१३॥ ॥त्ति बेमि ॥ इति असंखयं चउत्थं अज्मयणं समत्तं ॥४॥
॥ इति ब्रवीमि इति असंस्कृतं चतुर्थमध्ययनं समाप्तं ॥ अह अकाममरणिज्ज पञ्चमं अज्झयणं ।
॥अथाकाम मरणीयं पञ्चममध्ययनं ॥ अण्णवसि महोघसि, एगे तिपणे दुरुत्तरे। तत्थ एगे महापन्ने, इमं पण्हमुदाहरे
अर्णवान्महौषात् , एके तीर्णा दुरुत्तरात् । तत्रैको महाप्रज्ञः, इमं प्रभमुदाहृतवान्
॥१॥ सन्तिमे य दुवे ठाणा, अक्खाया मरणन्तिया । अकाममरणं चेव, सकाममरणं तहा स्त इमे हे स्थाने, आख्याते मरणान्तिके । अकाममरणं चैव, सकाममरण तथा
॥२॥
॥शा
॥२॥