________________
-
-
उत्तराध्ययन सूत्र अध्ययनं ४, वित्तेण ताणं न लभे पमत्ते, इमम्मि लोए अदुवा परत्या। दीवप्पणट्टेव अर्णतमोहे, नेयाउयं दट्टमदठुमेव वित्तेन त्राणं न लमेत प्रमत्तः, अस्मिल्लोकेऽथवापरत्र । दीपप्रणप्टइवानन्तमोहः, नैयायिकदृष्ट्वाऽप्यदृष्ट्व ॥५॥ सुत्तेनु यावी पडिबुद्धजीवी, न वीससे पण्डिए प्रामुपन्ने । घोरा मुहत्ता अवलं सरीरं, भारंडपक्खी व चरेऽपमत्ते ॥
सुप्तेषु चापिप्रतिबुध्धजीवी, नविश्वस्यात्पण्डितप्राशुप्रज्ञः । घोरा मुहूर्ता अवलं शरीरम् , भारण्डपक्षीवचराऽप्रमत्तःसन् ॥६॥ चरे पयाई परिसंकमाणो, जे किंचि पास इह मण्णमाणो। लाभत्तरे जीविय व्हहता, पच्छा परिनाय मलावधंसी ॥७॥
चरेत्पदानि प्रतिशंकमानः, यत्किञ्चित्पाशमिहमन्यमानः । लाभान्तरे जीवितंबृहयित्वा, पश्चात्परिज्ञायमलापध्दंसी ॥४॥ छन्दनिरोहेण उवेइ मोक्खें, आसे जहा सिक्खिस्वम्मधारी । पुवाई वासाई चरेप्पमत्ते, तम्हा मुणी खिप्पमुह मोक्खं ॥८॥ छंदोनिरोधेनोपैतिमोक्षम् , अश्वोयथाशिक्षितवर्मधारी। पूर्वाणिवर्षाणि चरेटप्रमत्तः, तस्मान्मुनिःक्षिप्रमुपैतिमोक्षम् ॥८॥ स पुन्बमे न लभेज पच्छा, एसोवमा सासयदाढयाणं । विसीयई सिढिले पाउयम्मि, कालोवणीए सरीररस भेए 10
स पूर्वमेवं न लभेतपश्चात् , एषोपमाशाश्वतवादिकानाम् । विषीदतिशिथिलआयुपि, कालोपनीतेशरीरस्य भेदे ॥२॥ खिप्पं न सके। विवेगमेड, तम्हा समुहाय पहाय कामे । समिञ्च लोयं समया महेसी, आयाणरक्खी चरऽप्पमत्ती ॥१०॥ क्षिप्रंनशक्नोतिविवेकमेतुं, तस्मात्समुत्थायपहायकामान । समेत्यलोकसमयामहर्षिः, आत्मरक्षी चराऽप्रमत्तः ॥१०॥