________________
उत्तराध्ययन सूत्रं श्रध्ययनं ३.
विसालिसेहिं सीलेहिं, जक्खा उत्तरउत्तरा । महासुका व दिप्पंता, मन्नता अपुणञ्चवं विसदृशैः शीले:, यताउत्तरोत्तराः । महाशुक्लाइवदीप्यमानाः, मन्यमाना अपुनश्रयवम्
अप्पिया देवकामाण, कामरुवविउब्विणां । उ कप्पे चिठ्ठन्ति, पुव्वा वाससया बहू अर्पित देवकामान्, कामरूपवैक्रेयिणः । उर्ध्व कल्पेषु तिष्ठन्ति, पूर्वाणिवर्षशतानि बहूनि तत्थ ठिच्चा जहाठाणं, जक्खा आउक्खप चुया । उवेन्ति माणुस जोणि, से दसंगेऽभिजायई तत्रस्थित्वायथास्थानं, यक्षात्रायुः क्षयेच्युताः । उपयान्तिमानुषयोनिम् स दशांगोऽभिजायते खेत्तं वत्युं हिरण्णं च पसवो दासपोरुसं । चत्तारि कामखन्धाणि, तत्थ से उबवजई क्षेत्रंवास्तु हिरण्यञ्च पशवोदासपौरुषेयम् । चत्वारः कामस्कन्धाः, तत्र स उत्पद्यते मित्तवं नायव होइ, उच्चागोए य वण्णवं । अपायंके महापन्न, अभिजाए जसोवले मित्रवान्ज्ञातिवान्भवति, उच्चैर्गोत्रो वीर्यवान् । अल्पातंकोमहाप्राज्ञः, अभिजातोयशस्वीवली
,
भोचा माणुस्सर भए, अप्पाडरुवे प्राउयं । पुचि विसुद्धसद्धम्मे, केवलं वोहि वुझिया भुक्त्वा मानुष्कान्भोगान्, अप्रतिरूपान्यथायुः । पूर्वं विशुद्धसदूधर्मा, केवलांबोधिदुधध्वा
१२६
॥ १४॥
॥१४॥
||१५||
118911
॥१६॥
॥१५॥
॥१७॥
॥१७॥
॥१८॥
॥ १८॥
Pl}
॥१९॥