________________
उत्तराध्ययनसूत्र अध्ययनं २
१२५
-
॥३७॥
॥३७॥
॥३८
॥३॥
वेएन निजरापेही, पारियं धम्मणुत्तरं । जाव सरीरमेउत्ति, जल्लं कारण धारए वेदयेन् निर्जराप्रेक्षी, आर्यधर्ममनुत्तरं । यावतशरीरभेदः, जल्लं (मलं) कायेन धारयेत् अभिवायणमन्भुटाणं, सामी कुजा निमंतणं । जे ताई पडिसेवन्ति, न तेसिं पीहए मुणी अभिवादनमभ्युत्थानं, स्वामीकुर्याननिमंत्रणं । येतानि प्रतिसेवन्ते, नतेभ्यःस्टहयेन्मुनिः अणुक्कसाई अप्पिच्छे, अन्नाएसी अलोलुए। ' रसेसु नाणुगिज्मेजा, नाणुतप्पेज पन्नवं
अणुकषायोऽल्पेच्छ:, अज्ञातैषी अलोलुपः, रसेषु नानुगृध्येत् , नानुतप्येत् प्रज्ञावान् से नूर्ण भए पुवं, कम्माऽणाणफला कडा । जेणाहं नाभिजाणामि, पुढो केणइ कण्हुई स नूनं मयापूर्व, कर्माण्यज्ञातफलानि कतानि ।
येनाहंनाभिजानामि, पृष्टः केनाऽपि कस्मिन् अह पच्छा उइज्जन्ति, कम्माऽणाणफला कडा । एवमस्सासि अप्पाणं, नचा कम्मविवागयं अथपश्चादुदेष्यन्ति, कर्माणिनानाफलानिरुतानि ।
एवमाश्वासयात्मानं, कमविपाकंज्ञात्वा निरगम्मि विरो, मेहुणामो सुसंवुडो । जो सक्वं नाभिजाणामि, धम्मं कलाणपावर्ग निरर्थके विरतः, मेथुनात्सुसंवृतः । यदिसाक्षान्नाभिजानामि, धर्मकल्याणपापर्क
॥३९॥
॥४०॥
॥४॥
॥४१॥
॥४२॥
॥४२॥