________________
जैन सिद्धांत पाठमाळा.
॥४५॥
तवोवहाणमादाय, पडिम पडिवजयो । एवंपि विहरो मे, छडमे न नियट्टई
॥४॥ तपउपधानमादाय, प्रतिमांप्रतिपद्य । एवंविहरतोमे, छमस्थं ननिवर्तते
॥४३॥ नथि नूगं परेलोए, इट्टी वावी तवस्सियो। अदुवा वंचिोमित्ति, इइ भिक्खू न चिंतए नास्तिनूनपरलोकः, ऋद्धि वापि तपस्विनः ।
अथवावश्चितोऽस्मि, इतिभिक्षुर्नचिन्तयेत् अभू जिणा अस्थि जिणा, 'अदुवावि भविस्सई । मुसं ते एवमासु, इह भिक्खू न चिंतए
अभूवजिनाःसन्तिजिनाः, अथवाऽपिभविष्यन्ति । मृषातएवमाहुः, इतिभिक्षुर्नचिन्तयेत्
॥४५॥ एए परीसहा सने, कासवेण पवेइया। जे भिक्खू न विहम्मेजा, पुट्ठो केणइकण्हुई एतेपरिषहाःसर्वे, काश्यपेन प्रवेदिताः । यान्ज्ञात्वाभिक्षुर्नविहन्येत, पृष्ट फेनाऽपिकुत्रचित् ॥ति बेमि ॥ इति दुग्ध परिसहभायण समत्तं ॥२॥
इतिबवीमि-द्वितीयपरिषहाध्ययनं समाप्तम् ॥ अह तइ चाउरंगिज्जं अज्झयणं ।
॥ अथ तृतीयं चातुरणीयमध्ययन प्रारम्यते ।। चत्तारि परमंगाणि दुलहाणीह जन्तुणो । माणुसतं सुई सद्धा, संजमम्मि य पीरियं चत्वारि परमांगानि, दुर्लभानीह जन्तोः । मनुण्यत्वं श्रुतिः श्रद्धा, संयमे च वीर्यम्
Meen