________________
-
॥३१॥
॥३१॥
॥३२॥
॥३२॥
॥३३॥
जैन सिद्धांत पाठमाळा. अज्जेवाहं न लब्भामि, अविलाभो सुए सिया । जो एवं पडिसंचिक्खे, अलाभो तं न तज्जए
अद्यैवाहं न लभे, अपिलाभ:श्वःस्यात् । यदिएवं प्रतिसमीक्षेत, अलाभस्तं न तर्जयेत् नचा उप्पइयं दुक्खं, वेयणाए दुट्टिए । अदीणो थावए पत्रं, पुढो तत्थहियासए ज्ञात्वोत्पतितंदुःख, वेदनयादुःखादितः । अदीनःस्थापयेत्प्रज्ञां, स्टष्टस्तत्राधिसहेत . तेगिच्छं नाभिनंदेजा, संचिक्खत्तगवेसए । एवं खु तस्स सामण्णं, जं न कुजा न कारवे
चैकित्स्यं नाभिनंदेत् , सतिष्ठेदात्मगवेषकः । एवंखलु तस्य श्रामण्यं, यन्नकुर्यात् न कारयेत् अचेलगस्स लूहस्स, संजयस्स तवस्सिणो । तणेसु सयमाणस्स, हुज्जा गायविराहणा अचेलकस्यरूक्षस्य, संयतस्य तपस्विनः । तृणेषुशयानस्य, भवेद्गात्रविराधना प्रायवस्स निवाएण, अउला हवर वेयणा । एवं नशा न सेवंति, तंतुजं तणतजिया
आतपस्यनिपातेन, अतुलाभवतिवेदना । एवंज्ञात्वा न सेवन्ते, तंतुनं तृणतर्जिताः किलिन्नगाए मेहावी, पंकेण व रएण वा । धिंसु वा परियावेण, सायं नो परिदेवए
क्लिन्नगात्रोमेधावी, पंकेन वा रजसा वा । ' ग्रीष्मे वा परितापेन, सातं नो परिदेवेत
॥३३॥
॥३४॥
॥३४॥
॥३५॥
॥३१॥
॥३६॥