________________
उत्तराध्ययनसूत्रं अध्ययन
२
१२३.
सोचाणं फरसा भासा, दारुणा गासकण्टगा । तुसिणीग्रो उवेहेज्जा, न तायो मणसीकरे
॥२५॥ श्रुत्वा परुषाः भाषाः, दारुणाः ग्रामकंटकाः ।। तूष्णीक उपेक्षेत, नताः (नतापो) मनसि कुर्यात् ॥२९॥ हयो न संजले भिक्खू , मणपि न परोसए । तितिक्खं परमं नचा, भिक्खू धम्म समायरे IR0 हतो न संज्वलेदभिक्षुः, मनोऽपि न प्रदूषयेत् । तितिक्षां परमां ज्ञात्वा, भिक्षुधम विचिन्तयेत् ॥२६॥ समणं संजय दंत, हणिज्जा कोइ कत्थई । नस्थि जीवस्स नासुत्ति, एवं पेहेज्ज संजए આપણા श्रमण संयतं दान्तं, हन्यात्कोऽपि कुत्रचित् । नास्ति जीवस्य नाश इति, एवं चिन्तयेत्संयतः ॥२७॥ दुक्करं खलु भो निश्च, अणगारस्स भिक्खुणो । सव्वं से जाइयं होइ, नस्थि किंचि अजाइयं ॥२८॥ दुःकरं खलु भो नित्यं, अनगारस्य भिक्षोः । सर्व तस्य याचितं भवति, नास्तिकिचिदयाचितम् ॥२८॥ गोयरमापविट्ठस्स, पाणीनो सुप्पसारए । सेश्रो अगारवासुत्ति, इइ भिक्खू न चिंतए ॥२६॥ गोचराग्र प्रविष्टस्य, पाणिः न सुप्रसारकः । श्रेयानगारवासः, इति भितुर्नचिन्तयेत्
॥२९॥ परेसु घासमेसेजा, भोयणे परिणिटिए । लद्धे पिण्डे अलद्धे वा, नाणुतप्पेज पंडिए ॥३०॥ परेषुग्रासमेषयेत् , भोजने परिनिष्ठिते । नानुतपेत्यण्डितः, लब्द्धे पिण्डे अलब्रे वा . ॥३०॥