________________
1॥२०॥
૨૨૨
जैन सिद्धांत पाठमाळा. असमाणे चरे भिक्खू, नेव कुजा परिन्गहं । असंसत्ते गिहत्थेहि, अणिएप्रो परिव्वए असमानश्चरेद्रभिक्षुः, नैव कुर्यात्परिग्रहम् ।
असंसक्तो गृहस्थेः, अनिकेतनः (सन् ) परिव्रजेत् ॥१९॥ सुसाणे सुन्नगारे वा, रुक्खमूले व एगो । अकुक्कुप्रो निसीएन्जा, न य वित्तासए परं श्मशाने शुन्यागारेवा, वृतमूले चेककः ।
अकुक्कुचः निषीदेत् , न च त्रासयेत्परम् ॥२०॥ तत्थ से चिट्ठमाणस्स, उवसम्माभिधारए । संकाभीमो न गच्छेजा, उडित्ता अन्नमासणं ॥२॥ तत्र तस्य तिष्ठतः, उपसर्गाः (तान् ) अभिधारयेत् ।
शंकाभीतो न गच्छेत् , उत्थायान्य दासनम् R१॥ उच्चावयाहि सेजाहि, तवस्सी भिक्खू थामवं । नाइवेल विहनिजा, पावदिट्टी विहन्नई
॥२२॥ उच्चावचाभिः शय्याभिः, तपस्वी भिक्षुः स्थाभवान् । . नातिले विहन्यात् , पापदृष्टिविहन्यात
॥२२॥ पइरिकुवस्सयं लटु, कल्लाणमदुव पावयं । किमेगराई करिस्सइ, एवं तत्थऽहियासए
॥२३॥ प्रतिरिक्तमुपाश्रयं लब्ध्वा , कल्याणमथवा पापकम् । कि एकरात्रं करिष्यति, एवं तत्राधिसहेत अक्कोसेजा परे भिक्खु, न तेसिं पडिसंजले । सरिसो होइ वालाणं, तम्हा भिक्खू न संजले ॥२॥
आक्रोशेत्परः भिक्षु, न तस्मै प्रतिसंज्वलेत् । सहशो भवति बालानां, तस्मादभिक्षुर्नसंज्वलेतू ॥२४॥
॥२३॥