________________
१२१
॥१३॥
॥१३॥
॥१४॥
॥१४॥
॥१५॥
उत्तराध्ययन सूत्र अध्ययनं २. एगयाऽचेलए होइ, सचेले आवि एगया । एयं धम्महियं नञ्चा, नाणी नो परिदेवए एकदा ऽचेलको भवति, सचेलको वाऽपि एकदा । एतं धर्म हितं ज्ञात्वा, ज्ञानी नो परिदेवेत गामाणुगाम रीयंत, अणगार अकिचणं । अरई अणुप्पवेसेजा, तं तितिक्खे परीसह ग्रामानुग्राम रोयमाणं, अनगारमकिचनम् । अरतिरनुप्रविशेत् , तं तितिक्षेत् परिपहम् अरई पिटुओ किच्चा, विरए आयरक्खिए । धम्मारामे निरारम्भे, उवसन्ते मुणी चरे
अरति पृष्ठतः कृत्वा, विरत आत्मरक्षकः । धर्मारामे निरारंभः, उपशान्तो मुनिश्चरेत् सगो एस भणूसाणं, जाओ लोगम्मि इथियो । जस्स एया परिन्नाया, सुकडं तस्स सामण्णं संग एष मनुष्याणां, या लोके स्त्रियः ।
येनैताः परिज्ञाताः, सुकृतं तस्य श्रामण्यम् 'एयमादाय मेहावी, पङ्कभूया उ इस्थिश्रो । नो ताहि विणिहानेजा, चरेजत्तगवेसए एवमादाय मेधावी, पंकभूताः स्त्रियः ।
नो ताभिर्विहन्येत, चरेदात्मगवेषकः एग एव चरे लाढे, अभिभूय परीसहे । गामे वा नगरे वावि, निगमे वा रायहाणिए एक एव चरेल्लाढः, अभिभूय परिपहान् । ग्रामे वा नगरे वापि, निगमे वारानधान्याम्
॥१५॥
॥१६॥
॥१६॥
॥१७॥
॥१७॥
॥१८॥
॥१८॥