________________
१२०
॥७॥
जैन सिद्धांत पाठमाळा. न में निवारणं अस्थि वित्ताणं न विजई। अहं तु अगि सेवामि, इइ भिक्खू न चिंतए नमे निवारणमस्ति, छविस्त्राणं न विद्यते । अहंतु अग्नि सेवे, इति भिक्षुर्नचिन्तयेत् ॥७॥ उसिणंपरियारेणं, परिदाहेण तजिए । प्रिंसु वा परियावर्ण, सायं नो परिदेवए
उष्णपरितापेन, परिदाहेन तर्जितः । ग्रीष्मेषु वा परितापेन, सातं नो परिदेवेत ॥॥ उण्हाहितत्तो मेहावी, सिणाणं नो वि पत्थए । गायं नो परिसिंवेजा, न वीएजा य अप्पर्य
उण्णाभितप्तो मेधावी, स्नानं नापि प्रार्थयेत् । गानों परिसिंचेत् , नवीजयेदात्मानम्
॥९॥ पुढो य दसमसपहि, समरे व महामुणी । नागो संगामसीसे वा, सूरो अभिहणे परं
॥१०॥ स्टष्टश्चदंशमशकैः, समएव महामुनिः । नागः संग्रामशीर्षे इव, शूरोऽभिहन्यात्परम् न संतसे न वारेजा, मणे पि न पोसए । उवेहे न हणे पाणे, भुंजते मंसप्लोणियं ।
॥११॥ न संबसेत् न वारयेत् , मनोऽपिनो क्षयेत् । ।
उपेक्षेत न हन्यात् प्राणिनः, भुानान्मांसशोणितम् ॥११॥ परिजुण्णेहिं वत्थेहि, होक्खामि त्ति अचेलए । अदुवा सचेले होक्खामि, इह भिक्खून चितए ॥१२
परिजीर्णैस्त्रैः, भविष्यामीत्यचेलकः । "अथवा सचेलको भविष्यामि. इतिभिक्षुर्नचिंतयेत ॥१२॥