________________
-
-
||४||
॥४२॥
॥४२॥
जैन सिद्धांत पाठमाळा. नकोपयेदाचार्य, आत्मानमपि न कोपयेत् । बुद्धोंपघाती न स्यात् , नस्यात्तोत्रगषक: पायरियं कुवियं नच्चा, पत्तिएण पसायए । विज्मवेज पंजलीउडो, वएज न पुणुत्तिय
आचार्यकुपितंज्ञात्वा, प्रीत्याप्रसादयेत् । विध्यापयेत्पांजलिपुटः, वदेन्नपुनरिति च धम्मजियं च ववहार, बुद्धेहायरियं सया। तमायरन्तो ववहारं, गरहं नाभिगच्छई धर्मार्जितंच व्यवहारं, बुबैराचरितंसदा । तमाचरन्व्यवहारं, गही नाभिगच्छति मणोगयं वकगय, जाणित्तायरियस्स उ । तं परिगिज्म वायाए, कम्मुणा उववायए मनोगतंवाक्यगतं, ज्ञात्वाऽऽचार्यस्यतु ।
तपरिगृह्यवाचया, कर्मणोपपादयेत् । वित्ते अचोइए निञ्च, खिप्पं हवा सुचोइए । जहोवइटुं सुकर्य, किच्चाई कुबई सया 'वित्तोऽनोंदितोंनित्यं, क्षिप्रभवतिसुनोंदितः ।
यथोपदिष्टं सुकृतं, कत्यानिकुरुतेसदा नचा नमइ मेहावी, लोए कित्ती से जायए । हबई किच्चाणं सरणं, भूयाणं जगई जहा ज्ञात्वानमतिमेघावी, लोकेकीर्तिस्तस्यजायते । भवतिकृत्यानांगरणं, भूतानां जगतीयथा पुजा जरस पसीयन्ति, संबुद्धा पुव्वसंधुया । पसन्ना लाभइस्संति, विउल अट्टियं सुयं
१ विनयादि गुणयुक.
॥४३॥
॥४३॥
॥ष्टा
॥४४॥
॥४॥
॥४६॥