SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ - - ||४|| ॥४२॥ ॥४२॥ जैन सिद्धांत पाठमाळा. नकोपयेदाचार्य, आत्मानमपि न कोपयेत् । बुद्धोंपघाती न स्यात् , नस्यात्तोत्रगषक: पायरियं कुवियं नच्चा, पत्तिएण पसायए । विज्मवेज पंजलीउडो, वएज न पुणुत्तिय आचार्यकुपितंज्ञात्वा, प्रीत्याप्रसादयेत् । विध्यापयेत्पांजलिपुटः, वदेन्नपुनरिति च धम्मजियं च ववहार, बुद्धेहायरियं सया। तमायरन्तो ववहारं, गरहं नाभिगच्छई धर्मार्जितंच व्यवहारं, बुबैराचरितंसदा । तमाचरन्व्यवहारं, गही नाभिगच्छति मणोगयं वकगय, जाणित्तायरियस्स उ । तं परिगिज्म वायाए, कम्मुणा उववायए मनोगतंवाक्यगतं, ज्ञात्वाऽऽचार्यस्यतु । तपरिगृह्यवाचया, कर्मणोपपादयेत् । वित्ते अचोइए निञ्च, खिप्पं हवा सुचोइए । जहोवइटुं सुकर्य, किच्चाई कुबई सया 'वित्तोऽनोंदितोंनित्यं, क्षिप्रभवतिसुनोंदितः । यथोपदिष्टं सुकृतं, कत्यानिकुरुतेसदा नचा नमइ मेहावी, लोए कित्ती से जायए । हबई किच्चाणं सरणं, भूयाणं जगई जहा ज्ञात्वानमतिमेघावी, लोकेकीर्तिस्तस्यजायते । भवतिकृत्यानांगरणं, भूतानां जगतीयथा पुजा जरस पसीयन्ति, संबुद्धा पुव्वसंधुया । पसन्ना लाभइस्संति, विउल अट्टियं सुयं १ विनयादि गुणयुक. ॥४३॥ ॥४३॥ ॥ष्टा ॥४४॥ ॥४॥ ॥४६॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy