________________
उत्तराध्ययन सूत्र अध्ययनं १ ११५ नात्युचनिचैर्वा, नासन्नोनातिदरतः । प्रासुकंपरस्तंपिण्डं, प्रतिगृहणीयात्सयतः ॥३३॥ अप्पपाणेऽप्पवीयम्मि, पडिच्छन्नम्मि संबुडे । समयं संजए भुंजे, जयं अपरिसाडियं अल्पप्राणेऽल्पवीजे, प्रतिच्छन्ने संवृते (स्थाने)। समकंसंयतोभुञ्जीत, यतमपरिशाटिकं
॥३॥ सुकरित्ति सुपक्कित्ति, सुच्छिन्ने सुहढे मडे । सुणिहिए सुलद्धित्ति, सावज वजए मुणी
॥३॥ मुरुतमितिसुपक्वमिति, सुच्छिन्नसुहृतमृतम् ।
सुनिष्टितंसुलष्टमिति (सुलध्यमिति),सावधवर्जयेन्मुनिः॥३६॥ रमए पण्डिए सासं, हयं भई व वाहए । बाल सम्मइ सासंतो, गलियस्सं व बाहए
॥३७॥ रमतेपण्डितान् शासन् , हयंभद्रमिववाहकः । वालं श्राम्यति शासन , गलिताश्चमिववाहक: ॥३७॥ खड्या मे चवेडा मे, अकोसा य वहा य मे। कल्लाणमणुसासन्तो, पावदिद्वित्ति मई
॥३॥ खट्टकामे चपेटामे, आक्रोशाश्चवधाश्रमे । कल्याणमनुशिप्यमाणः, पापदृष्टिरितिमन्यते
॥३८॥ पुत्तो मे भाय नाइ ति, साहू कल्लाण मन्नई । पावदिहि उ अप्पाण, सासं दासि ति मन्दई
HERI पुत्रोमे भ्राता ज्ञातिरिति, साधुःकल्याणमन्यते । पापदृष्टिस्त्वात्मान, शिप्यमाणोदासइतिमन्यते
॥३९॥ न कोवर पायरिय, अप्पाणपि न कोवए । बुद्धोवघाई न सिया, न सिया तोत्तगवेसए
॥४०॥