________________
११४
.
जैन सिद्धांत पाठमाळा
॥२८॥
IRE
॥२९॥
॥३०॥
॥३०॥
॥३१॥
अनुशासनमौपायं, दुग्छतस्यचनोदनम् । हितंतन्मन्यतेप्राज्ञः, द्वैष्यं भवत्यसाधोः हियं विगयभया बुद्धा, फरसंपि अणुसासणे । वेसं त होइ मूढाण, खन्तिसोहिकरं पर्य हितंविगतभयाबुद्धाः, परुषमप्यनुशासनम् । द्वैयंतभवतिमूढानां, क्षान्तिशुद्धिकरंपदम् प्रासणे उचिठेज्जा, अणुञ्चे अकुए थिरे । अप्पुटाई निरुहाई, निसीएज्जप्पकुमकुए आसनेउपतिष्ठेत् , अनुच्चेकुचेस्थिरे । अल्पोत्थायीनिरुत्थायी, निषोदेदल्पकुक्कुचः कालेण निक्त्रमे भिक्खू , कालेण य पडिकमे । अकालं च विवज्जित्ता, काले कालं समायरे कालेनिष्कामेदभिक्षुः, कालेन च प्रतिक्रामेत् ।
अकालं च विवर्य, कालेकार्य समाचरेत् परिवाडीए न चिछज्जा, भिक्खू दत्तेसणं चरे । पडिरूवेण एसित्ता, मियं कालेण भक्खए परिपाट्यांन तिष्ठेत् , भिक्षुर्दतैषणांचरेत् । प्रतिरूपेणैषयित्वा, मितंकालेन भक्षयेत् नाइदूरमणासन्ने, नन्नेसि चक्छुफासो । एगो चिट्ठज्ज भत्तहा, लेपित्ता तं नइकमे नातिदूरमनासन्नः, नान्येषांचक्षुःस्पर्शतः । एकस्तिष्ठेद्भक्तार्थ, उल्लयतनातिकामेत् नाइउच्चे व नीए वा, नासन्ने नाइदूरो। फासुयं परकर्ड पिण्डं, पडिगाहेज्ज संजए
॥३१॥
Iરૂરી
॥३२॥
॥३३॥
॥३३॥
॥३४॥