________________
उत्तराध्ययन सूत्र प्रत्ययनं १
॥२२॥
॥२३॥
॥२३॥
रा
आसनगतो न पृच्छेत् , नेवशय्यागतः कदापि च ।
आगम्य उत्कटिकःसन् , एच्छेत्प्राञ्जलिपुटः एवं विणयजुत्तस्स, सुत्तं प्रत्थं च तदुभयं । पुच्छमाणस्स सीसस्स, पागरिज जहानुयं एवंविनययुक्तस्य, श्रुतमथतदुभयम् ।
पृच्छतःशिप्यम्य, व्यागृणीयाद्यथाश्रुतम् मुसं परिहरे भिक्खू , नय अोहारिणि वए । भासादोसं परिहरे, मायं च वज्जए सया
मृषापरिहरेदभिक्षुः, न चाववारिणो वढेत् । भाषादोषंपरिहरेत् , मायां च वर्जयेत्सदा न लवेज्ज पुट्टो सावज्ज, न निरर्दु न मम्मयं । अप्पणछा परवा वा, उसयस्सन्तरेण वा नवदेत्यष्टःसावा, ननिरर्थ न मर्मकम् ।
आत्मार्थ परार्थं वा, उभयोरन्यतरेण वा समरेसु अगारेसु, सन्धीसु य महापहे । एगो एगस्थिर सद्धि, नेव चिट्टे न संलवे
*समरेषु अगारेषु, संधिषु च महापथे । एकएकस्त्रियासार्घ, नैवतिष्ठेनसलपेत्
मे बुद्धाणुसासन्ति, सीएण फरसेण वा । मम लामो त्ति पेहाए, पया तं पडिस्तुणे
यन्मांबुद्धा अनुशासति, गीतेनपरुपेण वा, ममलाम इतिप्रेन्य, प्रयतस्तत्प्रतिशणुयात् अणुसासणमोवार्य दुकडस्सय चोयणं । हियं तं मण्णी पण्णो, वेसं होइ असाहुणो
१ उकडे प्रासन बेसीने. २ लुहारली कोइ.
॥२४॥
॥२५॥
॥२६॥
॥२६॥
॥२६॥
॥२७॥
॥२७॥
॥