________________
जैन सिद्धांत पाठमाळा.
-
॥१७॥
॥१८॥
॥१८॥
॥१६॥
वरंमयात्मादान्तः, संयमेन तपसा च । माहं परैःमितः, बन्धनैर्वधैश्च पडिणीयं च बुद्धाणं, वाया अटुव कम्मुणा । श्रावी वा जइवा रहस्से, नेव कुज्जा कयाइवि प्रत्यनीकं च बुद्धानां, वाचाथवा कर्मणा ।
आविर्वा यदिवारहसि, नैवकुर्यात्कदापि च न पक्खो न पुरो, नेव किश्वाण पिटुनो। न जुजे ऊरुणा ऊरु सयणे नो पडिस्तुणे नपक्षतोनपुरतः, नैवकत्यानांप्टप्ठतः । न युजीतोरुणोरे, शयने नो प्रतिशृणुयात् नेव पल्हत्थियं कुजा, पक्वपिण्डं च संजए । पाए पसारिए वावि, न. चिठे गुरुणन्तिए नेवय॑स्तिकांकुर्यात् , पक्षपिण्डं च संयतः। पादौप्रसार्य वापि, नैवतिष्ठेद्गुरूणामन्तिके प्रायरिएहिं वाहित्तो, तुसिणीश्रो न कयाइवि । पसायपेही नियोगही, उवचिडे गुरु सया
आचार्याहृतः, तुष्णि न कदापि च । प्रसादप्रेतीनियोगार्थी, उपतिष्ठेद् गुरुं सदा श्रालवन्ते लवन्ते वा, न निसीएज्ज कयाइवि । चइणमासणं धीरो, जो जत्तं पडिन्सुणे , आलपतिलपतिवा, ननिषीदेकदापि च ।
त्यक्त्वासनं धीरः, यतोयुक्तं प्रतिशृणुवात् पासणगो न पुच्छेजा, नैव सेज्जागो कयाइवी। प्रागम्मुक्कडुओ सन्तो, पुच्छिज्जा पंजलीउडो
॥१९॥
॥२०॥
॥२०॥
॥२२॥
॥२१॥