________________
११८
जन सिद्धांत पाठमाळा.
परीसहे ३ उसिण परिसहे ४ दसमसयपरीसहे ५ अचेलपरीसहे ६ अरइपरीसहे ७ इत्थीपरीसहेक चरियापरीसहे निसीहियापरीसहे १० सेजापरीसहे ११ अक्कोसपरीसहे १२ वहपरीसहे १३ जायणापरीसहे १४ अलाभपरीसहे १५ रोगपरीसहे १६ तणफासपरीसहे १७ जल्लपरीसहे १८ सकारपुरकारपरीसहे १६ पन्नापरीसहे २० अन्नाणपरीसहे २१ ईसणपरीसहे २२ ।।
श्रुतं मया आयुग्मन् ? तेन भगवता एवमाख्यातं इह खलु द्वाविशतिः परिषहाः श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिताः । यान् भिक्षुः श्रुत्वा ज्ञात्वा जित्वाऽभिभूय मिक्षाचर्यायां परिव्रजन् स्टष्टो न विहन्येत कतरे खलुते द्वाविशतिः परिषहाः
श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिताः । यान् भितुः ' श्रुत्वा ज्ञात्वा जित्वाऽभिभूय मिक्षाचर्यायां परिव्रजन् स्टटो न विहन्येत, इमे खलु ते द्वाविशतिः परिषहाः श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिताः यान् भिक्षुः श्रुत्वाज्ञात्वा जित्वाऽभिभूय मिक्षाचर्यायां परिव्रजन स्पष्टो न विहन्येत ते यथातुधापरिषह: १ पिपासापरिषहः २ शीतपरिषहः ३ उष्णपरिवहः ४ दंशमशकपरिषहः ५ अचेलपरिषहः ६ अरतिपरिषहः ७ स्त्रीपरिषह: ८ चर्यापरिषहः९ निषद्यापरिषहः १० शय्यापरिषहः ११ आक्रोशपरिषहः १२ वधपरिषहः १३ याचनापरिपहः .१४ अलाभपरिषहः १५ रोगपरिषहः १६ तृणस्पर्शपरिषहः १७ जल परिषहः १८ सत्कारपुरस्कारपरिषहः १९ प्रज्ञापरिषहः २० अज्ञानपरिषहः २१ दर्शनपरिषहः २२