________________
-२०८
जैन सिद्धांत पाठमाळा.
यः पूर्वरात्रापररात्रकाले, संप्रेक्षेत आत्मानमात्मना । किमयाकृतं किचमया कृत्यशेषं, किशक्यं न समाचरामि ॥ १२ ॥ किं मे परो पासर किंच अप्पा, किं वाहं खलि श्रं न विवज्जयामि। इथेव सम्मं श्रणुपासमानो, श्रणागयं नो पडिवंध कुज्जा ॥१३॥ किममपरः पश्यति किचात्मा, किवाहं स्खलितं नविवर्जयामि । इत्येव सम्यगनुपश्यन्, अनागतं नो प्रतिबन्धं कुर्यात् ॥ १३॥ जत्थेव पासे कइ दुप्पउत्तं, कारण वाया श्रदु माणसेण । तत्थेव धीरो पडिसाहरिज्जा, प्रान्नयो खिप्पमिव क्खीणं ॥ यत्रैवपश्येत् कद्रादुः प्रयुक्तं, कायेनवाचाऽथवामानसेन । तत्रैवधीरः प्रतिसंहरेत्, आकीर्णः क्षिप्रमिव 'खलिनम् ॥ १४ ॥ जस्सेरिसा जोग जिइंदिप्रस्स, घिईमध्यो सप्पुरिसस्स निच्वं । तमाहु लोए पडिवुद्धिजीवी, सो जीग्रह संजमजीविएणं ॥ १५॥ यस्येदृशो योगोजितेन्द्रियस्य धृतिमतः सत्पुरुषस्य नित्यम् । तमाहुलक प्रतिबुद्धजीविनं, सजीवति संयमजीवितेन ॥ १५ ॥ अप्पा खलु सयं रन्यो, सव्विदिपहिं सुसमाहिहि । खो जाइप उवेइ, सुरक्खि सव्वदुहाण सुच्चर ॥ आत्माखलु सततंरक्षितव्यः सर्वेन्द्रियैः सुसमाहितैः । अरक्षितोजातिपन्थानमुपैति सुरक्षित: सर्वदुः खेभ्योमुच्यते ॥ १६ ॥ ॥ति बेमि ॥ १६॥ इति विवित्तचरिया वीमा चलिया समत्ता ॥ इति ब्रवीमि - इति विविक्तचर्या द्वितीया चूलिका समाप्ता २ ॥ इति दसवेलिश्रं सुत्तं समत्तंग शुभं भवतु. ॥ इति दशवैकालिकं सूत्रं समाप्तम् शुभं भवतु ||
,
१ चोकई.