________________
* नमो समणस्स भगवओ महावीरस्स *
नमःश्रमणायभगवतेमहावीराय
श्री ऊत्तराध्ययन सूत्रम् .
श्री उत्तराध्ययनसूत्रम् छायायुतम्
॥१॥
॥२॥
॥विण्यसुयं पढ़मं अज्झयणं ।।
विनयश्रुतनामप्रथममध्ययनम् ॥ संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो। विणयं पाउकरिस्सामि, प्राणुपुब्बि सुणेह मे
संयोगाद्विप्रमुक्तस्य, अनगारस्यभिक्षोः । विनयंप्रादुःकरिप्यामि, आनुपूर्व्याशणुत मे श्राणानिसकरे, गुरुणमुववायकारए । इंगियागारसंपन्ने, सेविणोए त्ति वुचई
आज्ञानिर्देशकरः, गुरूणामुपपातकारकः । इंगिताकारसंपन्नः, स विनयीत्युच्यते प्राणाऽनिदेसकरे, गुरुणमणुववायकारए । पडिणीए असंवुद्ध, प्रविणीप त्ति बुचई
आज्ञाऽनिर्देशकरः, गुरूणामनुपपातकारकः । 'प्रत्यनीकोऽसंबुद्धः, अविनयीत्युच्यते जहा सुणी पूइकन्नी, निक्कसिजई सव्वसो । एवं दुस्सीलपडिणीए, मुहरी निकसिचाइ
१ शत्र जेवो.
॥२॥
__nen
-