________________
दशवैकालिक सूत्र द्वितीया चूलिका.
॥७॥
आकीर्णवमानविवर्जनाच, उत्सन्नदृष्टाहृतभक्तपानम् । संसृष्टकल्पेन चरेदभिक्षुः तज्जातसंसृष्टे यतिर्यतेत ॥६॥ श्रमजमंसासि श्रमच्छरीया, अभिक्खणं निव्विगई गया था । भिक्खण काउस्सग्गकारी, सज्झायजोगे पयो हविजा ॥ अमद्यमांसाशी अमात्सर्यः, अभीदणं निर्विकृर्तिगतश्च । अभीक्ष्णं कायोत्सर्गकारी, स्वाध्याययोगेप्रयतो भवेत् न पढिनविजा सयणासणाई, सज्ज, निसिज्जं तह भत्तपाणं । गामे कुले वा नगरे व देसे, ममत्तभावं न कहिं पि कुजा || न प्रतिज्ञापयेच्छयनासनानि शय्यांनिषद्यां तथाभक्तपानं । ग्रामे कुले वा नगरे वा देशे, ममत्वभावं न क्वचिदपिकुर्यात् । गिहिणो वेश्यावडियं न कुजा, अभिवायणं चणपूयणं वा । असंकिलिट्टेहिं समं वसिजा, मुजी चरित्तस्स जो न हाणी ॥ गृहिणोवैयावृत्यं न कुर्यात्, अभिवादनवन्दनपूजनं वा । असंक्लिष्टैः समंवसेत्, मुनिश्चारित्रस्य यतो न हानिः ॥९॥ नया लभेज्जा निउण सहायं, गुणाहिथं वा गुणग्रो समं वा । इको वि पावाई विवज्जयंतो, विहरिज कामेसु प्रसजमाणो ॥१०॥ नयावलभेत निपुणं सहाय, गुणाधिकं वा गुणतः समं वा । एकोऽपि पापानि विवर्जयन् विहरेत्कामेप्वसज्यमानः ॥ १० ॥ सच्चरं वा वि परं पमाणं, वीश्रं च वासं न तहि सज्जा । सुत्तस्स मग्गेण चरिन्ज भिक्खू, सुतस्स अत्थो जह श्राणवे ॥ संवत्सरं वापिपरं प्रमाण, द्वितीयं च वर्षं न तत्र वसेत् । सूत्रस्यमार्गेण चरेद्रभिक्षुः, सूत्रस्यार्थो यथाज्ञापयति ॥११॥ जो पुव्वरत्तावररत्तकाले, संपिक्खए अप्पगमप्पपणं । किं मे कडे किं च मे किश्वसेसं, किं सक्कणिज्जं न समायरामि ॥
;
१०७