________________
जैन सिद्धांत पाठमाळा. ॥ अह विवित्तचरिया बीया चलिग्रा.॥
॥ अथविविक्तचर्याद्वितीयाचूलिका ॥ चूलिभं तु पवक्खामि, सुर्थ केवलिभासिनं । ज मुणितु सुपुण्णाण, धम्मे उप्पजए मई
॥१॥ चूलिकां तु प्रवदयामि, श्रुतां केवलिभाषिताम् । यां श्रुत्वा सपुण्यानाम् , धर्मउत्पद्यतेमतिः अणुसोअपहिए बहुजणम्मि, परिसोशलद्धलक्खेणं । । पडिसोअमेव अप्पा, दायन्बो होउकामेणं ॥२॥ अनुसोत प्रस्थितेबहुजने, प्रतिस्रोतोंलब्ध्धलक्ष्येण । प्रतिस्रोतएवात्मा, दातव्यो 'भवितुकामेन अणुसोत्रहो लोभो, पडिसोयो पासवो सुविहिआणं। अणुसोयो संसारो, पडिसोयो तस्स उत्तारो ॥३॥ अनुस्रोतःसुखोलोका, प्रतिस्रोतासवः सुविहितानाम् ।
अनुस्रोतःसंसारः, प्रतिस्रोतस्तस्मादुत्तारः तम्हा अायारपरकमेण, संवरसमाहिवहुलेण । चरिया गुणा अनियमा अ, हुति साहूण दहब्बा पा तस्मादाचारपराक्रमेण, संवरसमाधिबहुलेन । चर्यागुणाश्चनियमाः, ये भवन्तिसाधूनांद्रष्टव्याः ॥४॥ अणिएप्रवासो समुभाणचरित्रा, अन्नायउँछं पयरिकया । अप्पोवही कलहविवजणा अं, विहारचरिमा इसिणं पसत्था॥ अनियतवासः समुदानचर्या, अज्ञातोञ्च्छं प्रतिरिक्तताच । अल्पोपधिः कलहविवर्ननाच, विहारचर्या ऋषीणां प्रशस्ता|शा श्राइनो माणविवजणा श्र, भोसन्नदीहाहडभत्तपाणे। संसहकप्पेण चरिज भिक्खु, तजायसंसह जई जइज्जा ॥६॥
१ मोक्षनी इच्छावाळाप