________________
दशवेकालिक सूत्रं प्रथमा चूलिका.
१०५
|
भुंजित भोगाईं पसज्म चेअसा, तहाविहं कट्टु असंजमं बहुं । गई च गच्छे प्रणहिन्मिश्रं दुहं, बोही अ से नो सुलहा पुणोपुणां ॥ भुक्तत्वाभोगान्प्रसह्य चेतसा, तथाविधं कृत्वाऽसंयमं बहुम् । गतिच गच्छेदन 'भिध्यातांदुःखां, बोधिश्वतरयन सुलभा पुनः पुनः इमस्स तानेरइस्स जंतुणो, दुहांवणीप्रस्स किलेसवत्तिणो । पलिप्रोवमं झिज्जर सागरोवमं, किमंग पुण मज्म इमं मणोदुहं ॥ अस्यतावन्नैरयिकस्यजंतोः, दु:खोपनीतस्य क्लेशवर्तिनः । पल्योपमं क्षीयते सागरोपमं, किमंग ! पुनर्ममेदं मनोदुःखम् ॥ १५ ॥ मे चिरं दुक्खमिणं भविस्सर, प्रसासया भोगपिवास जंतुणो । न चे सरीरेण इमेण विस्सा, भविस्साई जीविप्रपजवेण मे ॥ १६ ॥ नमेचिरं दुःखमिदं भविष्यति, आशाश्वता भोगपिपासा जन्तोः । नचेच्छरीरेणानेनापयास्यति, भविष्यतिजीवितपर्ययेण मे ॥ १६ ॥ जस्लेवमप्पा उ हविज्ञ निच्छिश्रो, चइज देहं न हु धम्मसासणं । तं तारिसं नो पहलिंति इंदिया, उर्विति वाया व सुदंसणं गिरिं ॥
यस्यैवात्माभवेन्निश्चितः त्यजेद्देहं नखलु धर्मशासनम् । तंतादृशं नोप्रचालयन्तीद्रियाणि, उपयन्तिवाताइव सुदर्शनंगिरि । इचेव संपरिसम्म बुद्धिमं नरो, आयं उवायं विविहं विश्राणिया । कारण वाया पडु माणसेणं, तिगुत्तिगुत्तो जिणवयणमहिदिजासि ॥ त्ति बेमि ॥१८॥
इत्येवसंदृश्यबुद्धिमान्नरः, आयमुपायविविधं विज्ञाय । कायेन वाचाऽथवामानसेन, त्रिगुप्तिगुप्तोजिनवचनमधितिष्ठेत्
॥ इति रइवका पढमा चूला समत्ता ॥ १ ॥ इतिब्रवीमि - इतिरतिवास्याप्रथमा चूलिकासमाप्ता. १ हलकी.