________________
१०२
जैन सिद्धांत पाठमाळा. इह खलु भो ? प्रव्रजितेनोत्पन्नदुःखेनसंयमेऽरतिसमापन्नचितेन 'अवधानोत्प्रेक्षिणा अनवधावितेन चैव हयरश्मिगजांकुशपोतपताका भूतानि इमान्यष्टादशस्थानानि सम्यक् संप्रतिलेखितव्यानि भवन्ति, तद्यथा-हंभो ! दुःसमाधे ! दुःप्रजीविन् ! (दुःसमाः दुःपनीविनः (जीवा.),॥१॥ लघवः इत्वरा गृहिणां कामभोगाः ॥२॥ भूयश्चस्वातिबहुला मनुष्याः ॥३॥ इदं च मे दुःख न चिर: कालोपस्थायि भविष्यति ॥४॥ अवमजनपुरस्कारः ॥५॥ वान्तस्य च प्रत्यादानम् ॥६॥ अधोगतिवासोपसंपदा ॥७॥ दुर्लभःखलु भोः गृहिणांधर्मोगहिवासमध्ये वसताम् ॥८॥ आतंकस्तस्यवधायभवति ॥९॥ संकल्पस्तस्यवधायभवति ॥१०॥ सोपक्लेशोगृहवासो निरुप क्लेश:पर्यायः ॥११॥ बन्धोगृहवासः, मोक्षःपर्यायः॥१२॥ सावद्यो गृहवासः, अनवद्यःपर्यायः ॥१३॥ बहुसाधारणागृहिणां कामभोगाः ॥१४॥ प्रत्येकं पुण्यपापं ॥१५॥ अनित्यं खलु भोः मनुजानां जीवितं कुशाग्रजलबिन्दुचंचलम् ॥१६|| बहु च खलुभो: पापं कर्म प्रकृतम् ॥१७॥ पापानां च खलुभोः छतानां कर्मणां पूर्व दुश्चरितानां दुःपरिक्रान्तानां वेदयित्वामोक्षोनास्ति अवेदयित्वा तपसा वा क्षपयित्वा (मोक्षोऽस्ति) ॥१८॥
____ अष्टादशमं पदंभवति, भवतिचात्रश्लोक: जया य चयई धम्म, अणज्जो भोगकारणा । से तत्थ मुच्छिए बाले, प्रायई नावबुज्झई ॥१॥ यदा च त्यनतिधर्म, अनार्यो भोगकारणात् । स तत्र मूर्छितोबालः, आयति नावबुध्यते १ संयमथी बहार जवानी इच्छावाळाए. २ मायावाळा. -