________________
जैन सिद्धांत पाठमाळा. अनिलेन न वीजयेतूनवीजयेत् , हरितानिनच्छिद्यान्नच्छेदयेत् । बीनानि सदाविवर्जयन् , सचित्तं नाहरेद् यः सभिक्षुः ॥३॥ वहणं तसथावराण होइ, पुढवितणकहनिस्सिाणं । तम्हा उद्देसिधेन मुंजे नो वि पए न पयावए जे स भिक्खू॥४॥ हननंत्रसस्थावराणांभवति, एथिवीतृणकाष्ठनिश्रितानाम् । तस्मादौदेशिकं न मुञ्जीत, नोऽपिपचेन्नपाचयेत् यःसभिक्षुः ॥४॥ रोइन नायपुत्तवयणे, अत्तसमे मनिज छप्पि काए । पंच य फासे महन्बयाई, पंचासवसंवरे जे स भिक्खू ॥५॥
रोचयित्वाज्ञातपुत्रवचनानि, आत्मसमान्मन्येतषडपिकायान् । पंच च स्टशेन्महाव्रतानि, पंचालवसंवरो यः सभिक्षुः ॥५॥ चत्तारि वमे सया कसाए, धुवजोगी हविज बुध्धवयणे। अहणे निजायस्वरयए, गिहिजोगं परिवजए जेस भिक्खू ॥६॥ चतुरोंवमतिसदाकषायान् , ध्रुवयोगीभवतिबुद्धवचने । अधनोनिर्जातरूप्यरजतः, ग्रहियोगपरिवर्जयेद्यःसभिक्षुः ॥६॥ सम्मदिठी सया अमूढे, अस्थि हु नाणे तवे संजमे । तवसा धुणइ पुराणपावर्ग, मणवयकायसुसंबुडे जे स भिक्खू ॥७॥ सम्यग्दृष्टिः सदाऽमूढः, अस्ति खलु ज्ञानेतपसिसंयमे च । तपसा धुनातिपुराणपापकं, मनोवच:कायसुसंवृतोयः सभिक्षुः||७|| तहेव असगं पाणगं वा, विविहं खाइमसाइम लभित्ता । होही अहोसुर परे वा, तं न निहे न लिहावए जे स भिक्ख ॥८॥ तथैवाशनपानकं वा, विविधखाद्यस्वाधलब्ध्वा । भविष्यत्यर्थःश्वःपरस्मिन्, तन्ननिधत्ते ननिधापयेद्य:सभितुः॥८॥ तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । छदिन साहम्मिमाण भुजे, भुच्चा सज्झायरए जे स भिक्खूil