________________
-
दशवकालिक सूत्रं अध्ययनं १०. ६७ अभिगम चउरो समाहियो, सुविसुद्धो सुसमाहिप्पो । विउलहिणं सुहावहं पुणो, कुब्वा असो पयखेममप्पणो l
अभिगम्य चतुर:समाधीन , सुविशुद्धःसुसमाहितात्मा । विपुलहितं सुखावहं पुनः, कुरुते च स पदक्षेममात्मनः ॥६॥ जाइमरणाप्रो मुच्चइ, इत्थत्थं च चएइ सव्वसो। सिद्धे वाहवइ सासए, देवे वा अप्परए महिहिए ॥त्ति बेमि ॥७॥
जातिमरणाभ्यांमुच्यते, 'इत्थस्थंचत्यजतिसर्वशः । सिद्धो वा भवतिशाश्वतः, देवोवाल्परनामहर्डिकः ॥७॥ इति विणयसमाहो नाम चउत्थो उद्देसो। नवमममयणं समत्ता इति ब्रवीमि--इति विनयसमाधिनाम चतुर्थउद्देशः ॥
नवममध्ययनं समाप्तम् ९ ॥ अह भिक्खू नामं दसममझयणं ॥
अथभितुर्नाम दशममध्ययनम् निक्खम्ममाणाइ अ बुद्धवयणे, निश्चं चित्तसमाहिलो हविजा। इत्यीण वसं न प्रावि गच्छे, वंतं नो पडिप्रायइ जे स भिक्खू ॥१॥ निष्क्रम्याज्ञयाचवुद्धवचने, नित्यंचित्तसमाहितोभवेत् । स्त्रीणांवश न चापिगच्छेत् , वान्तं नो प्रत्यापिवतियःस भिक्षुः॥ पुढविं न खणे न खणावर, सीओदगं न पिए न पित्रावए । अगणि सत्थं जहा सुनिसिनं, तं न जले न जलावर जे समिक्स्डू पृथिवी न खनेन्नखानयेत् , शीतोदकंनपिवेन्नपाययेत् । अग्निशस्त्रं यथासुनिशितम् , तं न ज्वलेन्नज्वालयेद्यः सभिक्षुः।। अनिलेण न वीए न कोयावए, हरियाणि न छिन छिंदावए । वीमाणि सया विवजयंतो, सचित्तं नाहारए जे स भिक्ख ॥२॥
१ पा लोक संबंधित
-