________________
दशवैकालिक सूत्र अध्ययनं १०. तथैवाशनपानकं वा, विविधखाद्यस्वाद्यं लब्ध्वा । छंदित्वा(आहूय)समानधार्मिकान भुक्त, मुक्त्वास्वाध्यायरतोय:सभिक्षु न य धुम्गहिनं कहं कहिना, न य कुम्पे निहुईदिए पसंते। संजमधुवजोगजुत्ते, उव सतेउवहेडए जे स भिक्खू ॥१०॥ नचवैग्रहिकीकथांकथयेत् , नचकुप्येन्निभृतेन्द्रिय:प्रशान्तः । संयमब्रुवयोगयुक्तः, उपशान्तोऽविहेठकोय:सभिक्षुः ॥१०॥ जो सहइ हु गामकंटए, अक्कोसपहारतजणायो । भयभेरवसहसप्पहासे, समासुहृदुक्खसहे अजे स भिक्खू ॥११॥ यःसहते हु नामकंटकान् , आक्रोशप्रहारतर्जनाश्च । 'भैरवमयशब्दसंग्रहासे, समसुखदुःखसहश्चयःसभिक्षुः ॥११॥ पडिम पडिचजिया मसाणे, नो भोयए भयभेरवाई दिस्स । विविहगुणतवोरएन नि, न सरीरं चामिकखए जेस भिक्ख ॥ प्रतिमांप्रतिपद्यश्मगाने, नोबिभेतिभयभेरवाणि इप्टवा । विविधगुणतपोरतश्चनित्यं, नगरीरंचाभिकांक्षेतयःसभितुः॥१२॥ असा वोसियत्तदेहे, अनुढे व हए लूसिए वा । पुढविसमे मुणी हविजा, अनिाणे अकोउहल्ले जे स भिक्॥
असलव्युत्सृष्टत्यक्तदेहः, आकुष्टों वा हतोवालूपितोंवा । पृथिवीसमोमुनिभवेत् , अनिदानोऽकुतूहलोयासभिक्षुः ॥१३॥ अभिभूय कारण परीसहाई, समुद्धरे जाइपहाउ अप्पयं । वित्तुजाईमरण महन्भयं, तवेरए सामणियजेस भिकाबू ॥१४॥
अभिभूयकायेन परिपहान् , समुद्धरेनातिपयादात्मानम् । विदित्वा जातिमरणं महाभयं,तपसिरतः श्रामण्येयः सभिन्नुः।१४ १ भयानक शलवाला स्थानमां.