________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
र्णवः | ॥३६॥
|मायोपरि पापबुद्धिकथा
參器等器端端端端端端蒂器端器端端端端端樂器器端盖等等
कमला गृहिणी तस्य, देविलस्तनयस्तयोः । विमला तत्प्रिया सर्वे-ऽप्येते तच्चकिताः सदा ॥ ४ ॥ तत्र श्वश्रू वधू द्वे ते, मन्त्रतन्त्रविशारदे । अनेकाभिः कुविद्याभिः, स्वैराचारे बभूवतुः ॥५॥ योगिन्येकाचदा तस्य, विजने गृहमागता । श्वश्रूवधूभ्यां सा पृष्टा, सादरं नतिपूर्वकम् ॥ ६ ॥ स्वामिन्यत्र गृहे दत्त-द्वारे त्वं कथमागता । साप्याह मम विद्यास्ति, साधारा व्योमगामिनी ॥७॥ ताभ्यां तस्याश्च सा विद्या, गृहीता बहुमानतः। एकं च शुषिरं दारु, विद्यते तद्गृहे महत् ॥ ८॥ तस्मिन्नारुह्य तद्दत्त-मन्त्रशक्त्या च ते उभे । निशीथसमये यातः, क्रीडाथै स्वेप्सिते पदे ॥९॥ एयदा कायचिन्ताथै, निशीथे पुत्र उत्थितः । सुप्ताशेषजनेद्राक्षी-त्कौतुकं रहसि स्थितः ॥१०॥ श्वश्रवध्वौ तदोत्थाय, सौत्सुक्यं निभृतक्रमम् । त्यतां त्वर्यतामेव--मूचतुश्च मियो मुदा ॥११॥ सोऽप्यभूद्यावदुत्कर्णः, श्वश्रुतावदुवाच ताम् । अरे काष्ठमिदं शीघ्र, सजीकुरु पुरो भव ॥ १२ ॥ आत्मनामस्ति गन्तव्यं, दूरे तन्माविलम्बय । इत्युक्त्वा ते उभे तत्रा-रूढे तन्मन्त्रपूर्वकम् ॥ १३ ॥ तत उत्पतिते व्योग्नि, व्यन्तर्याविव ते उभे । इत्याश्चर्य तदालोक्या-ऽचिन्तयद्दे वलस्तदा ॥ १४ ॥ अहो ! किमेते शाकिन्यौ, पापिन्यौ पतिवश्चिके । गते कुत्र कदा पश्चा-देते चात्रागमिष्यतः॥ १५ ॥ इत्यसौ जाग्रदेवास्थात् , तत्र ते यावदागते । ततः क्षणान्तरे जातः प्रातःकालो विकस्वरः ॥१६ ॥ स तयोस्तादृशं वृत्तं, न कस्यापि न्यवेदयत् । परेषां दृषणानीव, प्रायश्चित्तप्रदो गुरुः ॥ १७॥ स कौतुकी द्वितीये तु, दिने जाते तमोभरे । प्रागेव शुषिरे तत्र, प्रौढे काष्ठे प्रविष्टवान् ॥ १८ ॥
张张张张张张张张张张张张张张张张张张张张张
॥३६॥
For Private and Personal Use Only